________________
नाग १
पंचसं
__ ___टीका
१०॥
गमे तथाऽननिधानात्, किंतु वक्ष्यमाणा, ततोऽयमर्थः-बादरस्य बादरकायस्य तथा दरि- तस्य वनस्पतिकायस्य, बादरस्येति पदमत्रापि संबध्यते, सामान्यतो वनस्पतिकायस्थितेः प्रा. गेवाऽनिधानात्. ततो बादरवनस्पतिकायस्य च प्रत्येकं परमा नत्कृष्टा कायस्थितिरसंख्या असंख्येया नत्सर्पिण्यवसर्पिण्यः, जघन्या तूनयत्राप्यंतर्मुहूर्तप्रमाणा. तथा चोक्तं-'बायरे
नंते बायरति कालन केवचिरं होइ ? गोयमा जहन्नणं अंतोमुहुत्तं, नकोसेणं असंखिजं कालं असंखिजान नस्तप्पिणीनसप्पिणीन कालन, खित्तन अंगुलस्स असं खिजश नाग, बा. यरवणस्सश्काइए पुबा, गोयमा जहन्नेणं अंतोमुहुतं, नकोसेणं असं खिजान नसप्पिणीनसप्पिणीन कालन, खित्तन अंगुलस्त असंखिजश्नागं'. इत्यत्र अंगुलस्याऽसंख्येयन्नागमिति, - अस्यायं नावार्थः-अंगुलस्याऽसंख्येयतमन्नागमात्रे क्षेत्रे प्रतिसमयं प्रदेशापहारे क्रियमा
णे यावत्योऽसंख्येया नत्सर्पिण्यवसर्पियो नवंति, तावंतं कालमिति. तथा ' साहारत्तं रिन गश्यत्तमिति ' सह आहारेण वर्तत इति साहारः, तनावः साहारत्वं, तदपि निरंतरं जघन्य तोतर्मुहूर्त्त इसमयोनक्षुल्लकन्नवप्रमाणं, नत्कर्षतोऽसंख्येया नत्सर्पिण्यवसर्पिण्यः, नक्तं च
॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org