SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ __पंचसं नाग १ टीका ॥ श्॥ श्याणवि एवं चेव पजत्तयाणवि, एवं बायरनिगोयपजत्तए बायर निगोयअपजत्तए पुछा, गोय. मा निवि जहन्नेण नक्कोसेणवि अंतोमुहुत्तं ' यदि पुनः पर्याप्ताऽपर्याप्तरूपे विशेषणे अनपेक्ष्य सामान्यतः सूक्ष्माणां कायस्थितिश्चिंत्यते तदैवमवसेया-सूक्ष्मपृथिवीकायस्य नूयोनूयः सूक्ष्मपृथिवीकायत्वेनोत्पद्यमानस्य जघन्यतोतर्मुहूर्त कायस्थितिः, नत्कर्षतोऽसंख्येया नत्सर्पिण्यवसर्पिण्यः. एवं सूक्ष्माप्कायिकतैजस्कायिकवायुकायिकवनस्पतिकायिकानामपि नावनीया. तथा चाह– सुहमपुढतिकाइएणं नंते मुहुमपुढविकाश्नत्ति कालन केवचिरं हो ? गोयमा जहन्नेणं अंतोमुहु, नक्कोसेणं असंखिजं कालं असंखिज्जान नस्सप्पिणीनसप्पिणीन कालन, खेत्तन असंखिज्जा लोगा. एवं सुहुमानकाए सुहुमतेनकाइए, सुहुमवण. स्सश्काइए.॥४७॥ ॥ मूलम् ॥–पत्तेयवायरस्स न । परमादरियस्स होइ कायठिई ॥ नसप्पिणी असंखा साहारतं रिनगइयत्तं ॥ ४० ॥ व्याख्या-इह प्रत्येकमिति निन्नंपदं, न समस्तं, समस्ते सति प्रत्येकवनस्पतिप्रतिपतिप्रसक्तः, न च प्रत्येकवनस्पतेरधिकृतगायोक्ता कायस्थितिः, प्रा ॥२० ॥ * २७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy