________________
पंचसं
टीका
॥ २०८ ॥
पर्याप्तचतुरिंशियस्य जघन्यततर्मुहूर्तमुत्कर्षतः संख्येया मासाः नक्तं च- बेई दियपऊनएणं ते बेईदियपत्तए पुछा, गोयमा जहन्नेणं अंतोमुहुत्तं, नक्कोसेणं संखेजाई वासाई. तेई. दियपत्तए पुछा, गोयमा जहन्त्रेणं अंतोमुहुत्तं, नक्कोसेणं संखेडाई राईदियाई. चनरिंदियपऊत्तएणं पुच्छा, गोयमा जहन्नेणं अंतोमुहुत्तं नक्कोसेणं संखेडा मासा इति ' तथा अपर्या तानां सूक्ष्मैकेंदियादीनां संझिपंचेंश्यिपर्यंतानां सप्तानामपि प्रत्येकं जघन्येनोत्कर्षेण वा कायस्थितिरंतर्मुहूर्त. यदुक्तं - ' अपऊनएणं नंते प्रपत्तएति कालन किञ्चिरं दोइ ? गोयमा जहन्नेणवि अंतोमुहुत्तं, नक्कोसेरावि अंतोमुडुतं ' तथा सूक्ष्माणां सामान्यतः सूक्ष्मजीवानां पृथिव्यादि सूक्ष्माणां साधारणानां सूक्ष्मनिगोदानां बादर निगोदानां च पर्याप्त विशेषलेनाऽपर्याप्तविशेषणेन च पृथग् विशिष्य मालतया विवक्षितानां प्रत्येककाय स्थितिर्जघन्यतोंतर्मुहूर्तमुत्कर्षतोऽप्यंतर्मुहूर्त्त तथा चोक्तं प्रज्ञापनायां—
'सुहुणं नंते अपज्जत्तए सुहुम अपज्जत्तएति कालन किञ्चिरं होइ ? गोयमा जहन्नेणं - तोमुहुत्तं, नक्कोसेवितोमुहुत्नं, पुढविक्काश्यप्रानक्काश्यते नक्काश्यवानक्काश्यवलस्तरका
Jain Education International
For Private & Personal Use Only
जाग ?
॥ २०८ ॥
www.jainelibrary.org