SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ टीका पंचसंख्ये यानि रात्रिंदिवानि. नक्तं च प्रज्ञापनायां बायरपुढविकाश्यपजत्तएणं ते बायरपुढविकाश्यपज्जत्त इति कालन किञ्चिरं होइ ? गो" यमा जहन्नेणं अंतोमुहुत्तं, नकोसेणं संखङाई वाससहस्साई, एवं आनक्काश्एवि. बायरतेन॥२०॥ काश्यपजनएणं नंते बायरतेनक्काश्यपजत्नएति कालन किञ्चिरं हो? गोयमा जहन्नेणं अं तोमुहुत्तं, नकोसणं संखेजाई राईदिया. वानकाइएपनेयसरीरबायरवणप्फश्काइपय पुत्रा, र गोयमा जहन्नणं अंतोमुहुत्तं, नकोसेणं संखेजाई वाससहस्सा इति ' तथा विकलानां वि. कलेंश्यिाणां श्यित्रींश्यिचतुरिंख्यिरूपाणां प्रत्येकं कायस्थितिघन्यतोतर्मुहूर्तमुत्कर्षतः सं. ख्येयानि वर्षसहस्राशि. तथा चोक्तं प्रज्ञापनायां-'बेइंदियएणं नंते बेदियत्ति कालन किचिरं हो? गोयमा जहन्नेणं अंतोमुहुतं, नकोसेणं संखेऊं कालं, एवं तेइंदियचनरिदिएवि इति. यदि पुन: पर्याप्तही यादिचिंता क्रियते, तदैवं तेषां कायस्थितिरवगंतव्या-पर्याप्ती भ यस्य नूयोनूयः पर्याप्तहीडियत्वेनोत्पद्यमानस्य कायस्थितिर्जघन्यतोतर्मुहूर्त, नत्कर्षतः संख्येयानि वर्षाणि; पर्याप्तत्रीशियस्य जघन्यतातर्मुहूर्नमुत्कर्षतः संख्येयानि रात्रिंदिवानि; ॥२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy