SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचसंलाश्वणस्स-रासी, तत्तिया तंमि ॥१॥ अयं च विचारो विशेषतः प्रज्ञापनाटीकायाम- टीका निधास्यते, इति नेह विस्तार्य ते, इति कृतं प्रसंगेन.॥ ६ ॥ ॥ मूलम् ॥-बायरपजोगिंदिय-विगलाण य वाससहस्स संखेजा ॥ अपऊंतसुहुम॥२०६॥ साहा-रणेण पनेगमंतमुद् ॥ ४७ ॥ व्याख्या-बादरपर्याप्तानामेकेश्यिाणां नूयोनूयः प र्याप्तबादरैकेंश्यित्वेनोत्पद्यमानानां कायस्थितिघन्यतोतर्मुहूर्त, उत्कर्षतः संख्येयानि वर्षसहस्राणि. नक्तं च-बायरेगिंदियपऊनएणं नंते बायरेगिंदियपजनशति कालन केचिरं हो? गोयमा जहमेणं अंतोमुहुनं, नकोसेणं संखजाई वाससहस्साई इति ' श्यं च बादरपर्याप्त. केश्यिकायस्थितिचिंता बादरपर्याप्तैयित्वं सामान्यमात्रमधिकृत्य कृता, यदि पुनर्विनागतो वादरपर्याप्तपृथिवीकायकत्वाद्यधिकृत्य कायस्थितिश्चित्यते, तदैवमवसेया-बादरपर्याप्त. विवीकायिकस्य नूयोनूयः पर्याप्तबादरपृथिवीकायिकत्वेनोत्पद्यमानस्य जघन्यतोतर्मुहूर्नमु. त्कर्षतः संख्येयानि वर्षसहस्राणि. एवं बादरपर्याप्ताप्कायिकवायुकायिकप्रत्येकशरीरवनस्पतिकायिकानामपि दृष्टव्या. बादरपर्याप्ततेजस्कायिकानां पुनर्जघन्यतोतर्मुदूर्नमुत्कर्षतः सं ॥२०६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy