________________
पंचसं
नाग १
टीका
॥२०५॥
लपरावर्नस्वरूपा दृष्टव्या. तया चोक्तं-'नपुंसगवेएणं नंते नपुंसगवेयत्ति कालन किच्चिरं हो- ? गोयमा जहन्नणं एक समयं, नकोसेणं अशंतं कालं, अशंतान नस्सप्पिणीनस्सप्पिणी कालन, खेत्तन अणंता लोगा असंखेजा पोग्गलपरियट्टा आवलियाए असंखेज नागो' असा. व्यावहारिकजीवानधिकृत्य पुनधिाऽनंताक्ष, कांश्चिदधिकृत्याऽनादिरपर्यवसाना, केचन कदाचिदप्यसांव्यावहारिकराशेरुन्य सांव्यावहारिकराशौ पतिष्यंति. कांश्चिदधिकृत्य पुनरनादिसपर्यवसाना, ये असांव्यावहारिकराशेरुकृत्य सांव्यावहारिकराशावागमिष्यंति. प्रागमिष्यतीति च प्रज्ञापककालनाविनोऽसांव्यावहारिकराशौ वर्तमानान् जीवानधिकृत्योच्यते; अन्यथा ये असांव्यवहारिकराशेर्निर्गत्य सांव्यावहारिकराशावागमन् आगचंति आगमिष्यति वा, तेषां सर्वेषामपि नपुंसकवेदाक्षाऽनादिसपर्यवसाना. अथ किमसांव्यवहारिकराशेर्निर्गत्य सांव्यवहारिकराशा वागळंति? येनैवं प्ररूपणा क्रियते. नच्यते-आगचंति. कश्रमवसीयते? इति चे
तु, पूर्वाचार्योपदेशात. तथा चाह दुःखमांधकारनिमम जिनप्रवचन प्रदीपो नगवान जिननगकणिकमाश्रमणो विशेषणवत्यां–सिनंति जनिया किर । इह संववहारजीवरासोन ॥एंति अ
। २०५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org