________________
पंच
नाग १
टीका
॥२०॥
समुत्पद्य, ततो मृत्वा सौधर्म देवलोके जघन्यस्थितिकासु देवीषु मध्ये देवीत्वेनोपजायते. त- दनंतरं चावश्यं वेदांतरमधिगचतीति.
एतेषां पंचानामादेशानां मध्येऽन्यतमादेशसमीचीनतानिर्णयोऽतिशयज्ञानिन्निः पूर्वो. त्कृष्टश्रुतलब्धिसंपन्नैर्वा कर्तुं शक्यत. ते च नगवदार्यश्यामप्रतिपत्नौ नासीरन, केवलं तत्कालापेक्षया पूर्वपूर्वतनाः सूरयस्तत्काल नाविग्रंथपौर्वापर्यपर्यालोचनया यथास्वमति स्त्रीवेदस्य स्थिति प्ररूपयंतिस्म. न च तेषां मतं किमपि मिथ्या ज्ञातुं शक्यते, ततस्तेषां सर्वेषामपि प्रावचनिकसूरीणां मतानि लगवानार्यश्याम उपदिष्टवान. तेऽपि प्रावचनिकसूरयः स्वमतेन सूत्रं पठतो गौतमप्रश्ननगवनिर्वचनरूपतया पति. तप्तस्तदवस्थान्यव सूत्राणि लिखितानि,
गोयमा' इत्युक्तं, अन्यथा नगवति गौतमाय साहानिर्देष्टरि न संशयकथनमुपपद्यते, न- गवतः सर्वसंशयातीतत्वात. तत 'एगेणं आएसणंति ' वचनं आर्यश्यामस्य प्रतिपत्तव्यं,
न नगवईमानस्वामिन इति. तथा नपुंसकं जघन्यत एकं समयमुत्कर्षतोऽनंताशा. तत्र ए. कसमयता स्त्रीवेदस्येव नावनीया, अनंताता च सांव्यावहारिकजीवानविकृत्याऽसंख्येयपुज
२०५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org