________________
पंचसं
जागर
टीका
॥३॥
नारीषु तिरश्चीषु वा पूर्वकोट्यायुष्कासु मध्ये पंचषान् लवाननुनूय पूर्वप्रकारेणेशानदेवलोके वारध्यमुत्कृष्टस्थितिकासु देवीषु मध्ये समुत्पद्यमाना नियमतः परिगृहीतास्वे. वोत्पद्यते, नाऽपरिगृहीतासु, ततस्तन्मतेन स्त्रीवेदस्योत्कृष्टमवस्थानमष्टादश पस्योपमानि पू.
कोटिपृथक्त्वं च. तृतीयादेशवादिनां तु मतेन सौधर्म देवलोके परिगृहीतदेवीषु सप्तपस्योपमप्रमाणोत्कृष्टायुष्कासुमध्ये वारक्ष्यं समुत्पद्यते, ततस्तन्मतेन चतुर्दशपल्योपमानि पूर्वकोटिपृथक्त्वाच्यधिकानि स्त्रीवेदस्य स्थितिः चतुर्थादेशवादिनां तु मतेन सौधर्म देवलोके पंचाशत्प. ल्योपमप्रमाणोत्कृष्टायुष्कास्वपरिगृहीतदेवीष्वपि मध्ये पूर्वप्रकारेण वारघ्यं देवीत्वेनोत्पद्यते, ततस्तन्मतेन पल्योपमशतं पूर्वकोटिपृथक्त्वाऽन्यधिकमवाप्यते. एष एव चादेशो ग्रंथकता प. रिगृहीतः, प्रायोऽस्यैव बहुनिः सूरिनिः परिगृहीतत्वात. पंचमादेशवादिनः पुनरिचमाहुः-- नानानवभ्रमणधारेण यदि स्त्रीवेदस्योत्कृष्टमवस्थानं चिंत्यते, तर्हि पढ्योपमपृथक्त्वमेव पूर्व- कोटिपृथक्त्वान्यधिकं प्राप्यते, न ततोऽन्यधिकं, तत्र नारीषु तिरश्वीषु वा पूर्वकोट्यायुष्कासु मध्ये सप्त नवाननुनूयाऽष्टमे नवे देवकुर्वादिषु त्रिपक्ष्योपमस्थितिकासु स्त्रीषु मध्ये स्त्रीत्वेन
। २०३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org