________________
पंचसं
टीका
॥ २०२ ॥
कश्वितुर्नारीषु तिरश्वीषु वा पूर्वकोट्यायुष्कासु मध्ये पंचपान जवाननुनूय ईशानकब्ये पंचपंचाशत्पज्योपमप्रमासोत्कृष्टायुष्का स्वपरिगृहीतदेवीषु मध्ये देवीत्वेनोत्पन्नः, ततः स्वायुः ततश्च्युत्वा भूयोऽपि नारीषु तिरवीषु वा पूर्वकोट्यायुष्कासु मध्ये स्त्रीत्वेनोत्पन्नः, ततो भूयो द्वितीयं वारमीशानदेवलोके पंचपंचाशत्पब्योपमप्रमाणोत्कृष्टायुष्का स्वपरिगृहीतासु देवी मध्ये देवत्वेनोत्पन्नः, ततः परमवश्यं वेदांतरमेव गछति एवं दशोत्तरं पल्योपमशतं पूर्वकोटिपृथक्तत्वाभ्यधिकं प्राप्यते श्रत्र पर आाद - ननु यदि देव कुरूत्तरकुर्यादिषु पल्योपत्रस्थितिकासु स्त्रीषु मध्ये समुत्पद्यते, ततोऽधिकापि स्त्रीवेदस्याऽवस्थितिरवाप्यते, ततः किमेतावत्येोपदिष्टा ? तदयुक्तमजिप्रायाऽपरिज्ञानात. • तथाहि - इह तावदेवी यश्च्युत्वा प्रसंख्येयवर्षायुष्का स्त्रीषु मध्ये स्त्रीत्वेन नोत्पद्यते, देवयोनेश्च्युतानामसंख्येयवर्षायुष्केषु मध्ये नत्पातप्रतिषेधात् नाप्यसंख्येयवर्षायुष्का सती योषित्कृष्टायुष्कासु देवीषु मध्ये जायते. यत नक्तं प्रज्ञापनाटीकाकृता - ' जनं असंखेवासानया नक्कोसटिई न पावेइ ' इति ततो यश्रोक्तप्रमाणैव स्त्रीवेदस्योत्कृष्टा स्थितिरवाप्यते द्वितीयादेशवादिनः पुनरेवमाहुः -
Jain Education International
For Private & Personal Use Only
नाग १
॥ २०२॥
www.jainelibrary.org