________________
नाग १
टीका
पंचसं दो जघन्यत एकसमय, नत्कर्षतः पल्योपमशतं पूर्वकोटिपृथक्त्वं च. तत्र समयमात्रतावना KO क्रियते-काचित् युवतिरुपशमश्रेण्यां वेदत्रयोपशमेनाऽवेदकत्वमनुनूय, ततः श्रेणेः प्रतिप
ती स्त्रीवेदोदयमेकं समयमनुनूय हितीयसमये कालं कृत्वा देवेषूत्पद्यते, तत्र च तस्याः ॥२१॥ पुंस्त्वमेव, न स्त्रीत्वं. तत एवं जघन्यतः स्त्रीवेदः समयमात्रं नवति. नत्कर्षतः स्त्री वेदावस्था
2 नचिंतायां पुनर्नंगवता आर्यश्यामेन पूर्वपूर्वतनसूरिमतन्नेदमुपदर्शयता पंचादेशाः प्राप्ताः, * तद्यथा-'बीवेएणं नंते श्लीवेएत्ति काल केवचिरं होश ? गोयमा एगेणं आएसेणं जह
नेणं एगं समयं, नकोसेणं दसोत्तरं पलिनवमसयं पुक्कोडिपुहुनमानदियं १ एगेणं आएसेणं जहन्नेणं एकं समयं, नकोसेणं अठारस पलिनवमाई पुवकोडिपुहुत्तमनदियाई एगेणं प्राएसेणं जहन्नेणं एगं समयं, नकोसेणं चोइसपलिनवमा पुत्वकोडिपुदुत्तमप्नहियाई ३ एगेणं
आएसेणं जहन्नेणं एगं समयं, नक्कोसेणं पलिनवमसयं पुवकोमिपुहुनमानदियं ४ एगेणं आ * एसेणं जहमेणं एगं समयं, नक्कोसेणं पसिनवमपुहुत्तं पुवकोमिपुहुनमप्राहियंति ५ ' अमीषां
चादेशानामियं नावना
) ॥ २१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org