SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ नाग १ टीका पंचसं दो जघन्यत एकसमय, नत्कर्षतः पल्योपमशतं पूर्वकोटिपृथक्त्वं च. तत्र समयमात्रतावना KO क्रियते-काचित् युवतिरुपशमश्रेण्यां वेदत्रयोपशमेनाऽवेदकत्वमनुनूय, ततः श्रेणेः प्रतिप ती स्त्रीवेदोदयमेकं समयमनुनूय हितीयसमये कालं कृत्वा देवेषूत्पद्यते, तत्र च तस्याः ॥२१॥ पुंस्त्वमेव, न स्त्रीत्वं. तत एवं जघन्यतः स्त्रीवेदः समयमात्रं नवति. नत्कर्षतः स्त्री वेदावस्था 2 नचिंतायां पुनर्नंगवता आर्यश्यामेन पूर्वपूर्वतनसूरिमतन्नेदमुपदर्शयता पंचादेशाः प्राप्ताः, * तद्यथा-'बीवेएणं नंते श्लीवेएत्ति काल केवचिरं होश ? गोयमा एगेणं आएसेणं जह नेणं एगं समयं, नकोसेणं दसोत्तरं पलिनवमसयं पुक्कोडिपुहुनमानदियं १ एगेणं आएसेणं जहन्नेणं एकं समयं, नकोसेणं अठारस पलिनवमाई पुवकोडिपुहुत्तमनदियाई एगेणं प्राएसेणं जहन्नेणं एगं समयं, नकोसेणं चोइसपलिनवमा पुत्वकोडिपुदुत्तमप्नहियाई ३ एगेणं आएसेणं जहन्नेणं एगं समयं, नक्कोसेणं पलिनवमसयं पुवकोमिपुहुनमानदियं ४ एगेणं आ * एसेणं जहमेणं एगं समयं, नक्कोसेणं पसिनवमपुहुत्तं पुवकोमिपुहुनमप्राहियंति ५ ' अमीषां चादेशानामियं नावना ) ॥ २१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy