________________
पंचसं0 ____टीका
टोका ॥३०० ॥
छेदेन काल नत्कर्षतः पढ्योपमाऽसंख्येयत्नागः, एकस्य पुनरपर्याप्तमनुष्यस्य नूयो नूय नागर त्पद्यमानस्याऽविच्छेदेन कालो जघन्यतोऽप्यंतर्मुहूर्नमुत्कर्षतोऽप्यंतर्मुहूर्तं ॥ ४५ ॥
॥ मूलम् ॥-पुरिस सनित्तं । सयपुहुत्तं तु दो अयराणं ॥ श्रीपलियसय पुहुत्तं । नपुंसगत्तं अणुना ॥ ४६॥ व्याख्या-पुरुषत्वं पुरुषवेदो निरंतरं नवन जघन्यतातर्मुहर्तमुत्कर्षतोऽतराणां सागरोपमाणां शतपृथक्तवं नवति, केवलं तुशब्दस्याऽधिकार्यसंसूचनात्तदपि सागरोपमशतपृथक्त्वं मनाक् सातिरेकं दृष्टव्यं. तथा चोक्तं प्रज्ञापनायां-पुरिसवेएणं नंते पुरिसवेएत्ति कालन केवचिरं हो? गोयमा जहन्नेणं अंतोमुहुतं, नकोसेणं सागरोवमसयपुहुत्तं सारेग' तथा संझी पंचेश्यिो गर्नजो जीवः, तनावः संझित्वं, तदप्यववेदेन जघन्येनांतर्मुहूर्त कालं, नत्कर्षतः सागरोपमशतपृथक्त्वं नवति.
अत्रापि सागरोपमशतपृथक्त्वं सातिरेकमवगंतव्यं, तथा प्रज्ञापनायामन्निहितत्वात्. त- ॥२०॥ था च प्रज्ञापनाग्रंथः-' सन्नीगं ते सन्निति कालन केचिरं होश ? गोयमा जहन्नेणं अंतोमुहुत्तं, नकोसेणं सागरोवमसयपुहुत्तं सारेगंति ' तथा 'श्रीपलियसयपुहुत्तंति ' स्त्री स्त्रीवे.
व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org