SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ?uu] संख्येयवर्षायुषश्च मृत्वा नियमतो देवलोकेषूत्पद्यते, ततो नवमोऽपि मनुष्यनवः संझिपंचेंदि यतिर्यग्जवो वा निरंतरं न लभ्यते, अत एव पाश्चात्याः सप्त नवा निरंतरं नवंतः संख्ये यवर्षायुष एवोपपद्यंते, नैकोऽप्यसंख्येय वर्षायुरसंख्येय वर्षायुर्भवानंतरं भूयो मनुष्यनवस्य तिर्यग्नवस्य वा असंभवात् ॥ ४४ ॥ संप्रत्येतेषामेव मनुष्यसंज्ञिपंचेंशिय तिरश्वां सप्ताष्टजवानामुत्कर्ष तः कालमानमाह ॥ मूलम् ॥-पुको डिपुदुतं । पल्लतियं तिरिनराणकालेां ॥ नालाइगपज्जत- मणूलपल्लसंखंस अंतमुद्दू ॥ ४५ ॥ व्याख्या - पर्याप्तनराणां पर्याप्तसंझिपंचेंप्रिय तिरश्चां वा, प्रत्येकमष्टानामपि जवानां समुदायमाश्रित्य कालेन सर्वोत्कृष्ट काल संख्यया काय स्थितिः पूर्वकोटिपृथक्त्वं पब्योपमत्रिकं च तथाहि - यदा मनुष्याः संझिपंचैदियतिर्यत्रो वा सप्तस्वपि पूर्वज्ञत्रेषु पूर्व कोट्यायुष्केषूत्पद्यंते, अष्टमे तु जवे त्रिपल्योपमायुष्केषु तदा जवति तेषां पूर्वकोटिपृथक्त्वाऽभ्यधिका पढ्योपमत्रयप्रमाला काय स्थितिः तथा ' नाणेत्यादि ' इह यथासंख्येन पदघटना, ततोऽयमर्थः - नानाजीवानामपर्याप्तमनुष्याणां निरंतरमुत्पद्यमानानामवि Jain Education International For Private & Personal Use Only नाग १ ॥१५॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy