________________
पंचसं
नाग १
टीका
॥१॥
तोऽतराणां सागरोपमाणां हौ सहस्रो, सिहस्रसागरोपमप्रमाणा, नवरं कतिपयवर्षाधिका वेदितव्या. यउक्तं प्रज्ञापनायां-'तसकाइएणं नंते तसकाश्नत्ति कालन किञ्चिरं होइ ? गोयमा जहन्नेणं अंतोमुहुत्तं, नकोसेणं दोसागरोवमसहस्साई संखेजवाससहियाई' तथा पंचें
येषु, 'पष्टिसप्तम्पोरर्थप्रत्यऽनेदात् ' पंचेंडियाणां कायस्थितिर्जघन्यतोतर्मुनमुत्कर्षत एक सागरोपमसहस्रं, केवलं किंचित्समधिकं तदवसेयं. प्रज्ञापनायां तथोक्तत्वात्. तथा च तद्ग्रं. थः- पंचिंदिएणं नंते पंचेंदियति कालन किञ्चिरं हो? गोयमा जहन्नेणं अंतोमुहुत्तं, नकोसेणं सागरोवमसहस्सं साइरेग' तथा ' नरतिरियाणं सगन्तवा' इति नराणां मनुष्याणां तिरश्चां संझिपंचेंशियाणां पर्याप्तनामकर्मोदयवर्तिनां सप्ताष्टौ वा नवावुत्कृष्टा कायस्थितिः, तत्र सप्त नवाः संख्येयवर्षायुषोऽष्टमस्त्वसंख्येयवर्षायुरेव. तथाहि
पर्याप्ता मनुष्याः पर्याप्तसंझिपंचेंश्यितिर्यंचो वा निरंतरं यथासंख्यं पर्याप्तमनुष्यन्नवा सप्तपर्याप्तसंझिपंचेंश्यितिर्यग्नवान वाऽनुनूय यद्यष्टमे नवे नूयः पर्याप्तमनुष्याः पर्याप्तसंझिपंचेंशियतिर्यंचो वा समुत्पद्यते; ततो नियमादसंख्येयवर्षायुष एव, न संख्येयवर्षायुषः, अ.
न
॥१
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org