________________
पंचसं दियत्तिकालन केचिरं होइ ? गोयमा जहन्नेणं अंतोमुहत्तं, नकोसेणं अशंतं कालं, अणंतारनाग
नस्सप्पिणिनसप्पिणी कालन, खेतन अयंता लोगा असंखेजा पोग्गलपरियट्टा, तेणं पोगटीका
लपरियट्टा प्रावलियाए असंखेज नागो इति' इयं चाऽनंतसागरोपमसहस्रप्रमाणा काय॥१ए॥ स्थितिरेकेंशियाणामवसेया वनस्पत्यपेक्षया, न शेषपृथिव्याद्यपेक्षया. पृथिव्यादिषु सर्वष्वपि
। प्रत्येकमसंख्येयमेव कालमवस्थानात. तथा चोक्तं प्रज्ञापनायामेव-'पुढविक्काइएणं नंते पुर ढविक्काइएति कालन केचिरं होइ ? गोयमा जहमेणं अंतोमुहुनं, नकोसेणं अणंतं कालं, अ-05 J ताननस्सप्पिगिनसप्पिणीन कालन, खेत्तन अणंता लोगा असंखेज्जा पोग्गलपरियट्टा, तेणं
पोग्गलपरियट्टा आवलियाए असंखेज नागो इति' अत्र 'खेनन असंखेज्जा लोगा' इत्यस्यायमर्थः-असंख्ययेषु लोकाकाशेषु प्रतिसमयप्रदेशापदारे क्रियमाणे यावत्योऽसंख्येया नत्सर्दिण्यवसर्पिण्यो नति, तावतीर्यावत्पृथिवीकायः पृथिवीकायत्वेनाऽवतिष्टते, एवं च व ॥१९॥ नस्पतिकाय स्थितिविचारेऽपि. यदुक्तं ' खेत्तन अयंता लोगा इति' तदपि नावनीयं.
तथा सानां नूयोनूयस्त्रसकायत्वेनोत्पद्यमानानां कायस्थितिर्जघन्येनांतर्मुदूर्नमुत्कर्ष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org