SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ नाग १ टीका पंचसंगिकेवलिनामजघन्योत्कृष्टमंतर्मुहूर्तमवस्थानं, तथाहि-कीकषायाणां न मरणमंतर्मुहर्ताJan नंतरं च ज्ञानावरणादिघातिकर्मत्रयक्षयात्सयोगिकेवलिगुणस्थानके संक्रमः, नवस्थाऽयोगि केवलिनां तु हृस्वपंचाक्षरोकिरणमात्रकालावस्थायितया, परतः सिाहत्वप्राप्तिः, अतो ध्याना६॥ मप्यजघन्योत्कृष्टमंतर्मुदूर्नमवस्थानं. तथा 'देसस्सेव जोगिणो कालो' देशस्येव देशविरत स्येव योगिनः सयोगिकेवलिनः कालो वेदितव्यो, जघन्योंतर्मुहूर्त, नत्कर्षतो देशोना पूर्वकोटीत्यर्थः. अत्रांतर्मुहूर्तमंतकृत्केवलिनो विज्ञेयं, देशोना च पूर्वकोटिः सर्वोत्कृष्टा सप्तमासजातस्य वर्षाष्टकादूध चरणप्रतिपत्त्या शीघ्रमेवोत्पादितकेवलज्ञानस्य पूर्वकोट्यायुषो वेदितव्या. तदेवमुक्तं गुणस्यानकेषु वित्नागे कालमानं. ॥ ४३ ॥ संप्रति कायस्थितिकालमानमाह ॥ मूलम् ॥-एगिंदियाणणंता । दोणि सहस्सा तसाण कायलिई ॥ अयराण इगपणिंदिसु । नरतिरियाणं सगठन्नवा ॥४४॥ व्याख्या—एकेंशियाणां कायस्थितियोनूयस्तस्मि- नेवैकेंश्यिन्नवे नत्पत्तिरतराणां सागरोपमाणामनंताः सहस्राः, अनंतसागरोपमसहस्रप्रमाणाः, अनंतोत्सर्पिण्यवसर्पिणीप्रमाणा इत्यर्थः. तथा चोक्तं प्रज्ञापनायां- एगिदिएणं नंते एगि. ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy