________________
नाग १
टीका
पंचसंगिकेवलिनामजघन्योत्कृष्टमंतर्मुहूर्तमवस्थानं, तथाहि-कीकषायाणां न मरणमंतर्मुहर्ताJan नंतरं च ज्ञानावरणादिघातिकर्मत्रयक्षयात्सयोगिकेवलिगुणस्थानके संक्रमः, नवस्थाऽयोगि
केवलिनां तु हृस्वपंचाक्षरोकिरणमात्रकालावस्थायितया, परतः सिाहत्वप्राप्तिः, अतो ध्याना६॥ मप्यजघन्योत्कृष्टमंतर्मुदूर्नमवस्थानं. तथा 'देसस्सेव जोगिणो कालो' देशस्येव देशविरत
स्येव योगिनः सयोगिकेवलिनः कालो वेदितव्यो, जघन्योंतर्मुहूर्त, नत्कर्षतो देशोना पूर्वकोटीत्यर्थः. अत्रांतर्मुहूर्तमंतकृत्केवलिनो विज्ञेयं, देशोना च पूर्वकोटिः सर्वोत्कृष्टा सप्तमासजातस्य वर्षाष्टकादूध चरणप्रतिपत्त्या शीघ्रमेवोत्पादितकेवलज्ञानस्य पूर्वकोट्यायुषो वेदितव्या. तदेवमुक्तं गुणस्यानकेषु वित्नागे कालमानं. ॥ ४३ ॥ संप्रति कायस्थितिकालमानमाह
॥ मूलम् ॥-एगिंदियाणणंता । दोणि सहस्सा तसाण कायलिई ॥ अयराण इगपणिंदिसु । नरतिरियाणं सगठन्नवा ॥४४॥ व्याख्या—एकेंशियाणां कायस्थितियोनूयस्तस्मि- नेवैकेंश्यिन्नवे नत्पत्तिरतराणां सागरोपमाणामनंताः सहस्राः, अनंतसागरोपमसहस्रप्रमाणाः, अनंतोत्सर्पिण्यवसर्पिणीप्रमाणा इत्यर्थः. तथा चोक्तं प्रज्ञापनायां- एगिदिएणं नंते एगि.
॥१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org