________________
जाग
पंचसं० मेकं जीवमधिकृत्य कालमानमाह1 ॥ मूलम् ॥-समयान अंतमुहू । अपुवकरणान जाव नवसंतो ॥ खीणाजोगीरांतो।
देसस्सेव जोगिणो कालो ॥ ३ ॥ व्याख्या-अपूर्वकरणादारभ्य यावउपशांतः, किमुक्तं न. ॥१ए वति ? अपूर्वकरणाऽनिवृत्तिवादरसूदमसंपरायोपशांतमोहाः प्रत्येकं समयादारज्योत्कर्षतो अं.
तर्मुहून यावन्नवंति; तत्र समयमात्रनावना-कश्चिउपशमश्रेण्यामपूर्वकरणत्वं समयमात्रमनुनूयाऽपरः कोऽपि अनिवृत्तिबादरसंपरायत्वं प्राप्य तत्समयमात्रमनुलूय, तदन्यः कोऽपि सूक्ष्मसंपरायत्वं संप्राप्य, तदपि समयमात्रमनुनय, परः कोऽपि पुनरुपशांतमोहत्वमवाप्य, तदपि समयमात्रमनुनूय, दितीये समयेऽनुत्नरसुरेषूत्पद्यते, तत्र चोत्पन्नानां प्रथमसमय एवाऽविरतत्वमित्यपूर्वकरणादीनां समयमात्रत्वं, अंतर्मुहूर्त्तन्नावना तु सुगमा; अपूर्वकरणादीनामंतर्मुद नंतरमवश्यं गुणस्थानकांतरसंक्रमान्मरणाचा, कपकश्रेण्यां त्वपूर्वकरणादीनां
प्रत्येकमजघन्योत्कृष्टमंतमुर्तमवसे यं. दपक श्रेण्यामारूढस्याऽकृतसकलकर्मक्षयस्य मरणाऽर संलवात. तथा 'खीणा जोगीरांतो इति' वीणानां दीपकषायाणामयोगिनां नवस्थाऽयो
॥१
॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org