________________
पंचसं०
टीका
॥ १०४ ॥
स्थानानि विशोधिस्थानानि च प्रत्येकमसंख्येयलोकाकाशप्रमाणानि भवंति सुनिश्च यथावस्थितमुनिनावे वर्त्तमानो यावदुपशमश्रेणिं रूपको वा नारोहति तावदवश्यं तथास्वानाव्यात्संक्लशेस्थोनष्वंतर्मुहूर्त्त स्थित्वा विशोधिस्थानेषु गच्छति, विशेोधिस्थानेष्वप्यंतर्मुहू स्थित्वा नूयः संक्लेशस्थानेषु गछति एवं निरंतरं प्रमत्ताऽप्रमत्तयोः परावृत्तीः करोति ततः प्रमत्ताऽप्रमत्तनावात्कर्षतोऽप्यंतर्मुहूर्त्तं कालं यावल्लभ्येते, न परतः, तथा चोक्तं शतकवृहच्चूलसंकिलिस्ns विसुन वा विरन अंतमुहुर्त जाव कालं, न परन, तेलं संकिलिस्संतो संकिलेसासु तोमुहुत्तं कालं जाव पमत्तसंजन होइ, विसुतोवि सोहिगणेसु तोमुहुत्तं का लं जाव अपमत्तसंजन होइ ' इति श्रथ प्रमत्ताऽप्रमत्तेनावपरावृत्तीः कियतं कालं यावन्निरंतरं करोतीत्यत श्राह — ' देसूणेत्यादि ' देशोनां पूर्वकोटिं यावदिमौ प्रमत्ताऽप्रमत्तज्ञावावन्योन्यं परस्परं जजंतौ तिष्टतः प्रमत्तनावोंतर्मुहूर्त्तानंतरमप्रमत्तज्ञावं जजन, अप्रमत्तावोंतर्मुहूर्त्तानंतरं प्रमत्तज्ज्ञावं भजन् निरंतरं तावन्नवति, यावद्देशोनां पूर्वकोटी मित्यर्थः, देशोनता च पूर्वकोट्या बालत्वज्ञाविवर्षाष्टकापेक्षया दृष्टव्या ॥ ४२ ॥ संप्रति शेषगुणस्थानकाना
Jain Education International
For Private & Personal Use Only
-इञ
नाग १
॥ १९४॥
www.jainelibrary.org