SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥१५३॥ सूत्र' बम्मासि बसु जयं माऊए समन्नियं वंदे ' इत्येवंरूपं, तत् 'ग्रहच्चजावकहगं' का दाचित्कजावकथकं ततो वर्षाष्टकादधः परिभवदेत्रत्वाच्चरणपरिणामाऽनावाच्च न दीक्ष्यंते इति. ॥ ४१ ॥ संप्रति प्रमत्ताऽप्रमत्तसंयत गुणस्थानकयोरेकं जीवमधिकृत्य कालमानमाद॥ मूलम् ॥ - समयान अंतमुहू । पमत्तमत्तयं जयंति मुली || देसूणपुचकोमिं । अन्नोन चिहि जयंता ॥ ४२ ॥ व्याख्या - समयादेकस्मादारत्र्य मुनयः प्रमत्ततामप्रमत्ततां वातावनजंति, यावदुत्कर्षततर्मुहूर्त, ततः परमवश्यं प्रमत्तस्याऽप्रमत्तताविज्ञावात् श्रप्रमत्तस्य च प्रमत्ततादिज्ञावात् इयमत्र जावना - प्रमत्तमुनयोऽप्रमत्तमुनयो वा जघन्यत एकं समयं जवंति, तदनंतरं मरणनावेनाऽविरतत्वभावात्; नृत्कर्षतस्त्वंतर्मुहूर्त, ततः परमवश्यं प्रमत्तज्ञावो देशविरतत्वं वा मरणं वा; श्रप्रमत्तस्यापि प्रमत्तताश्रेण्यादौ देशविरतत्वादिकं चेति. तदेव कथमवतितर्मुहूर्त्तादूर्ध्वं प्रमत्तस्याऽप्रमत्तादिनावोऽप्रमत्तस्य वा प्रमत्तादिजावो, यावता देश विरतादिवत्प्रभूतमपि कालं कस्मादेतौ न जवतः ? उच्यते - इह येषु संक्लेशस्थानेषु वर्त्तमानो मुनिः प्रमत्तो भवति, येषु च विशेोधिस्थानेषु वर्त्तमानोऽप्रमत्तस्तानि संक्लेश - ૨૫ Jain Education International For Private & Personal Use Only नाग १ ॥ १०३ ॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy