________________
पंचसं टीका
॥ २२८ ॥
,
रठालोववायं पडुश्च्च अणुसमयमविरहिया असंखेका इति तथा त्रसत्वं त्रसत्वेनोत्पत्तिः स ततमनवरतं जघन्यत एकं समयमुत्कर्षत आवलिका संख्येयं जागं कालं, परतोऽवश्यमंतरं. अपि चास्तां सामान्येन त्रसत्वं, किंतु हींदियास्त्रीं दियाश्चतुरिंडिया स्तिर्यक्पंचेंशियाः संमूर्बनजमनुष्याः, अप्रतिष्ठाननरकावासनारकवर्जाः शेषाः प्रत्येकं नारकाः, अनुत्तरसुरवर्जाः शेषाः प्रत्येकं देवाश्व, निरंतरमुत्पद्यमाना जघन्यत एकं समयं, उत्कर्षत आवलिकाया असंख्येयजागकालं, तथा सम्यक्त्वं देशतश्चारित्रं च निरंतरं नानाजीवाः प्रतिपद्यमाना जघन्यत एकं समयं नत्कर्षत श्रावलिकाया असंख्येयं जागं कालं यावत्प्राप्यते, तदनंतरमवश्यमंतरं. तथा चारित्रं सर्वसावद्य प्रत्याख्यानरूपमात्मपरिणामस्वनावं मूलगुणोत्तर गुण सेवनालिंगगम्यं सिद्धत्वं सकलकर्मविनिर्मुक्तयथास्थितजीवस्वरूपं नानाजीवाः प्रतिपद्यमाना जघन्यत एकं समयं प्रतिपद्यते, नत्कर्षतोऽष्टौ समयान, परतो नियमादंतरं ॥ ५२ ॥
॥ मूलम् ॥ - नवसमसेढीनवसंत- या यमणुयत्तणणुत्तरसुरतं ॥ परिवते समयासंखेया खवगढी य ॥ ५३ ॥ व्याख्या -उपशमश्रेणिमुपशांततां च, मनुजत्वं पंचेंदियग
Jain Education International
For Private & Personal Use Only
भाग १
॥ ११८ ॥
www.jainelibrary.org