________________
पंचसं
नाग १
टीका
समयान् यावा
॥१॥
जमनुष्यत्वं, ताऽनुनरसुरत्वं, उपलक्षणमेतत्, अप्रतिष्टाननरकावासनारकत्वं, तथा कप- कश्रेणिं च, नानाजीवा निरंतरं प्रतिपद्यमानाः, जघन्यतः समयमात्रं, नत्कर्षतः संख्येयान समयान यावत्प्रतिपद्यते, परतोऽवश्यमंतरनाजः, इद प्रागिदमुत्कर्षतोऽष्टौ समयान्यावन्निरं. तरं सिइत्वं प्रतिपद्यमानाः प्राप्यते ॥ ५३॥ तत्र कतिसंख्या निरंतरमष्टौ समयान यावत्प्राण प्यते ? कति वा सप्तादिसमयानिति विनयप्रश्नमाशंक्य विशेषनिर्धारणार्थमाह
॥ मूलम् ॥-बनीसा अमयाला । सही बावत्तरी य चुलसीई ॥ बन्नन अठसयं । एगाए जहुत्तरे समए ॥ ५४॥ व्याख्या-एकादयो धात्रिंशत्पर्यंता निरंतरमष्टौ समयान् यावत्प्राप्यते, इयमत्र नावना-प्रश्रमसमये जघन्यत एको ौ वा नत्कर्षतो हात्रिंशत्सिद्ध्यं. ति. क्षितीयसमयेऽपि जघन्यत एको हौ वा सिद्ध्यतः, नत्कर्षतो ज्ञात्रिंशत्. एवं तृतीयचतु. यसमयेऽपि यावदष्टमेऽपि समये जघन्यत एको ौ वा सिद्ध्यतः, नत्कर्षतो ज्ञात्रिंशत, परतो. ऽवश्यमंतरं. तथा त्रयस्त्रिंशदादयोऽष्टचत्वारिंशत्पर्यंता निरंतरं सिद्ध्यंतः सप्तसमयान यावत्प्राप्यं ते, परतो नियमादतरं. एवमेकोनपंचाशदादयः षष्टिपर्यंता निरंतरं सिद्ध्यंत नत्कर्षतः षट् सम.
॥१ए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org