________________
पंच
नाग १
टीका टाका ॥२०॥
यान, परतोंतरं, एकषष्ट्यादयो छिसप्ततिपर्यंता निरंतरं सिद्ध्यंत नत्कर्षतः पंचसमयान, क-
व नियमादतरं. त्रिसप्तत्यादयश्चतुरशीतिपर्यंता निरंतरं सिद्ध्यत नत्कर्षतश्चतुरः समयान. पंचाशोत्यादयः षहमवतिपर्यंता निरंतर सिद्ध्यंत नत्कर्षतस्त्रीन समयान्. तथा सप्तनवत्यादयो घ्युत्तरशतपर्यंता निरंतर सिद्ध्यंत नत्कर्षतो ौ समयौ, परतोंतरं. व्युत्तरशतादयोऽष्टोत्तरशतपर्यंताः सिद्ध्यंतो नियमत एकमेव समयं यावत्प्राप्यंते, न त्रिादिसमयान्. तथा चाह-'एगा जहोत्तरे समए इति ' एकादीन् यश्रोत्तरान समयान यावत्. इदं च पश्चानुपू
ा समयसंख्याप्रतिपादनं, ततोऽयमर्थः-व्युत्तरशतादयोऽष्टोत्तरशतपर्यंता एकं समयं यावत; सप्तनवत्यादयो च्युत्तरशतपर्यंता हौ समयौ. एवं यावदेकादयो हात्रिंशत्पर्यता अष्टौ स. - मयानिति. तदेवमुक्तं सप्रपंचं कालघारं ॥ ५४॥ संप्रत्यंतरचारमाह
॥मूलम् ॥-गप्रयतिरिमणुसुर-नारयाण विरहो मुहुत्तबारसगं ॥ मुछिमनराण चन- वीस । विगल अमणाण अंतमुहु ॥ ५५ ॥ व्याख्या गर्नजानां तिर्यग्मनुष्याणां, तथा सुराणां देवानां नारकाणां निरंतरमुत्पद्यमानानामुत्पादमधिकृत्य विरहोंतरमुत्कर्षतो बादश
॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org