________________
पंचसं
नाग १
टीका
॥२१॥
मुहूर्ताः, श्यमत्र नावना-गर्नव्युत्क्रांतानां पंचेंश्यितिरश्चां मनुष्याणां चोत्पादमधिकृत्यां- तरं जघन्यत एक समयमुत्कर्षतो हादश मुहूर्ताः, नक्तं च–' गप्रवकतियपंचिंदियतिरिस्क जोणियाणं ते केवर कालं विरहिया उववाएणं पनना ? गोयमा जहन्नेणं एगं समयं, न. कोसेणं बारस मुहुना. गप्रवक्कंतियमणुस्साणं पुबा-गोयमा जहन्नेणं एक समयं, नकोसेणं बारसमुहुना' तथा देवानां सामान्यतो देवगतावुत्पद्यमानानामुत्पादमधिकृत्यांतरं जघन्यतः समयमात्रमुत्कर्षतो हादश मुहूर्नाः. नक्तं च-देवगईणं ते केवः कालं विरहिया नव. याएणं पनना ? गोयमा जहमेणं एगं समयं, नक्कोसेरो बारस मुहुना' यदि पुनरसुरकुमा. रादिनेदेन देवगतौ विशेषचिंता क्रियते, तदैवमंतरमवसेयं
असुरकुमारनागकुमारसुवर्णकुमारविद्युत्कुमारवायुकुमाराग्निकुमारस्तनितकुमारोदधिकुमारदिपकुमारदिक्कुमारव्यंतरज्योतिष्कसौधर्मकल्पेशानकल्पदेवानां प्रत्येकमुत्पादमधिक- की त्य जघन्यत एक समयमुत्कर्षतश्चतुर्विंशतिमुहूर्नाः, सनत्कुमारकल्पदेवानां जघन्यत एक स
मयमुत्कर्षतो नव रात्रिंदिवानि विंशतिमुदूर्नाः, माहेश्कल्पदेवानामुत्कर्षतो हादश रात्रिंदि
॥२१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org