________________
पंचसं०
टीका
॥ २२२ ॥
चानि दशमुहूर्त्ताः ब्रह्मलोक कल्पदेवानां साईझविंशतिरात्रिंदिवानि, लांतककल्पदेवानां पंचचत्वारिंशात्रिंदिवानि, महाशुक्रकल्पदेवानामशीतिरात्रिंदिवानि, सदस्रारकल्पदेवानां रात्रिंदिवशतं, आनतकल्पदेवानां संख्येयमासाः प्राणतकल्पदेवानामपि संख्येयमासाः, केवलमानतकल्पदेवापेक्षया प्रसूता वेदितव्याः, आरणकल्पदेवानां संख्येयानि वर्षाणि, अच्युतकउपदेवानामपि संख्येयानि वर्षाणि, नवरसारणकल्पदेवापेक्षया प्रभूतानि अवस्तन ग्रैवेयकदेवानां संख्येयानि वर्षशतानि मध्यमग्रैवेयकदेवानां संख्येयानि वर्षसहस्राणि, उपरितनयैवेयकदेवानां संख्येयानि वर्षशतसहस्राणि, विजयवैजयंतजयंताऽपराजितदेवानामसंख्येयं कालं, सर्वार्थसिद्धमहाविमानदेवानां पब्योपमसंख्येयजागरूपं कालं, जघन्यतः सर्वत्रापि एक समयं नक्तं च- असुरकुमाराणं ते केवइ कालं विरहिया नववाएां पन्नता ? गोयमा जइमेणं एवं समयं, नक्कोसेणं चनवीसं मुहुत्ता, नागकुमाराणं नंते केवइकालं विरदिया नववाएणं पन्नत्ता ? गोयमा जहन्नेणं एवं समयं, नक्कोसेां चनवीसं मुहुता. एवं सुवन्नकुमारागं, विज्जुकुमाराणं, अग्गिकुमाराणं, वायुकुमाराणं, दीवकुमाराणं, नयदिकुमाराणं, दिसा
Jain Education International
For Private & Personal Use Only
जाग १
॥ २२५ ॥
www.jainelibrary.org