________________
पंचसं टीका ॥२३ ॥
कुमाराणं, अणियकुमाराणं, जहणं एगं समयं नक्कोसेणं चनवीसं मुहुना. वाणमंतराणं नाग १ पुचा-गोयमा जहन्नेणं एगं समयं, नक्कोसेणं चनवीसं मुहुत्ता. जोसियाणं पुत्रा-गोयमा जहणणं एगं समयं, नक्कोसेणं चनवीसं मुहुना.
सोहमकप्पे देवाणं नंते केवश्यं कालं विरहिया नववाएणं? गोयमा जहन्नेणं एगं सी मयं, नकोसणं चनवीसं मुहुना. ईसाणकप्पे देवाणं पुना-गोयमा जहन्नेणं एगं समयं, नक्कोसेणं चनवीसं मुडुत्ता. सणकुमारकप्पे देवाणं पुना-गोयमा जहन्नेणं एगं समयं, न. कोसेणं नवराइंदिया य वीसा य मुहुना. माहेंददेवाणं पुवा-गोयमा जहन्नेणं एगं समयं, नकोसेणं बारस राइंदियाई दस मुदुना. बंनलोयदेवाणं पुबा-गोयमा जहन्नेणं एगं समय, नकोसेणं अाइतेवीसं राइदिया. संतयदेवाणं पुना-गोयमा जहमेणं एगं समयं, नक्कोसेणं पणयालीसं राइंदियाई. महासुक्कदेवाणं पुछा-गोयमा जहन्नेणं एगं समयं, नक्को- ॥२२३१ सेणं असीई राइंदियाई. सहस्सारदेवाणं पुछा-गोयमा जहन्नेणं एगं समयं, नक्कोसेणं राइंदियसयं. प्राणयदेवाणं पुच्चा-गोयमा जहन्नेणं एगं समयं, नक्कोसेणं संखक्का मासा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org