SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥ २२४ ॥ पाणयदेवाणं पुत्रा - गोयमा जहसेगं एगं समयं, नक्कोसेणं संखेजा मासा. आरणदेवारां पुत्रा - गोमा जले एवं समयं, नक्कोसेणं संखेका वासा. अच्चुयदेवाणं पुछा - गोयमा जहन्नेणं एवं समयं, नक्कोसेणं संखेडा वासा. देविमविज्ञाणं पुछा - गोयमा जहां एगं समयं, नक्कोसेणं संखेजाई वाससयाई. - ममिवेज्जा पुछा — गोयमा जहन्त्रेणं एवं समयं, नक्कोसेलं संखेज्जाई वाससदस्साई. नत्ररिमवेज्जाणं पुछा - गोयमा जहसेणं एगं समयं, नक्कोसेणं संखेज्जाई वासस्य सदसाइं. विजयवैजयंतजयंत अपराजितदेवाणं पुछा - गोयमा जहसेणं एवं समयं, नक्कोसेलं असंखेतं कालं. सङ्घठ्ठसि देवाणं जंते केवइकालं विरदिया नववाएां पन्नता ? गोयमा जदनेणं एवं समयं, नक्कोसेणं पलिनवमस्स संखेज्जश्नागं. ' तथा नारकाणां सामान्यतो नरके निरंतरमुत्पद्यमानानामुत्पादमधिकृत्यांतरं जघन्यत एकं समयमुत्कर्षतो द्वादश मुहूर्ता: उतंच - निरयगईणं अंते केवश्कालं विरहिया नववाएां पन्नत्ता ? गोयमा जहनेणं एगं समयमुक्को सेणं बारस मुहुत्ता ' इदमंतरं सामान्यतो नरकगतावुत्पादमधिकृत्य चिंतितं यदि Jain Education International For Private & Personal Use Only नाग १ ॥ २२४ ॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy