SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग १ टीका ॥२५॥ पुनरत्रापि रत्नप्रनानारकादिविशेषचिंता क्रियते, तदैवमवसेयं-रत्नप्रनानारकाणामुत्पादमधि- कृत्योत्कृष्टमंतरं चतुर्विंशतिमुदूर्नाः, शर्कराप्रनानारकाणां सप्त रात्रिंदिवानि. वालुकाप्रनाना- रकाणां पंचदशदिनानि. पंकनानारकाणां मासः, धूमप्रन्नानारकाणां ौ मासौ, तमःप्रना नारकाणां चत्वारो मासाः, तमस्तमःप्रस्नानारकाणां षण्मासाः, जघन्यतः सर्वत्राऽप्येकः स. - मयः, नक्तं च-' रयणप्पन्नापुढविनेरश्याणं ते केवश्यं कालं विरहिया नववाएणं पन्नत्ना? गोयमा जदन्नेणं एगं समयं, नक्कोसेणं चनवीस मुहुत्ता. सक्करप्पन्नापुढविनेरश्याणं नंते केवश्यं कालं विरहिया नववाएणं पन्नत्ता ? गोयमा जहन्नेणं एगं समयं, नक्कोसेणं स. न राइंदिया. वालुयप्पन्नापुढविनेरश्याणं ते केवश्यं कालं विरहिया नववाएणं पनत्ता ? गोयमा जहन्नेणं एगं समयं, नक्कोसेणं अश्मास. पंकप्पन्नापुढविनेरश्याणं नंते केवश्यं - कालं विरहिया नववाएणं पन्नत्ना? गोयमा जहमेणं एगं समयं, नक्कोसेणं मासो. धूमप्प- नापुढविनेरयाणं नंते केवश्यं कालं विरहिया नववाएणं पन्नत्ता ? गोयमा जहन्नेणं एगं समयं, नक्कोसेणं दो मासा. तमप्पन्नापुढविनेरइयाणं नंते केवश्यं कालं विरहिया नववा. २४ ॥२५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy