________________
पंचसं
नाग १
टीका
॥२५॥
पुनरत्रापि रत्नप्रनानारकादिविशेषचिंता क्रियते, तदैवमवसेयं-रत्नप्रनानारकाणामुत्पादमधि- कृत्योत्कृष्टमंतरं चतुर्विंशतिमुदूर्नाः, शर्कराप्रनानारकाणां सप्त रात्रिंदिवानि. वालुकाप्रनाना- रकाणां पंचदशदिनानि. पंकनानारकाणां मासः, धूमप्रन्नानारकाणां ौ मासौ, तमःप्रना
नारकाणां चत्वारो मासाः, तमस्तमःप्रस्नानारकाणां षण्मासाः, जघन्यतः सर्वत्राऽप्येकः स. - मयः, नक्तं च-' रयणप्पन्नापुढविनेरश्याणं ते केवश्यं कालं विरहिया नववाएणं पन्नत्ना?
गोयमा जदन्नेणं एगं समयं, नक्कोसेणं चनवीस मुहुत्ता. सक्करप्पन्नापुढविनेरश्याणं नंते केवश्यं कालं विरहिया नववाएणं पन्नत्ता ? गोयमा जहन्नेणं एगं समयं, नक्कोसेणं स. न राइंदिया. वालुयप्पन्नापुढविनेरश्याणं ते केवश्यं कालं विरहिया नववाएणं पनत्ता ? गोयमा जहन्नेणं एगं समयं, नक्कोसेणं अश्मास. पंकप्पन्नापुढविनेरश्याणं नंते केवश्यं - कालं विरहिया नववाएणं पन्नत्ना? गोयमा जहमेणं एगं समयं, नक्कोसेणं मासो. धूमप्प-
नापुढविनेरयाणं नंते केवश्यं कालं विरहिया नववाएणं पन्नत्ता ? गोयमा जहन्नेणं एगं समयं, नक्कोसेणं दो मासा. तमप्पन्नापुढविनेरइयाणं नंते केवश्यं कालं विरहिया नववा. २४
॥२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org