SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥ २५६ ॥ एवं पन्नता ? गोयमा जहमे एगं समयं, नक्कोसेणं चत्तारि मासा. सत्तमपुढविनेरयाणं जंते केवश्यं कालं विरहिया नववाएां पन्नत्ता ? गोयमा जहन्नेणं एगं समयं, नक्कोसेणं बम्मासा ' तथा संमूर्तिमनराणां संमूर्तिममनुष्याणां निरंतरमुत्पद्यमानानामुत्पादमधिकृत्य सकलेऽपि मनुष्यक्षेत्रेतरं जघन्यत एकः समयः, नत्कर्षतश्चतुर्विंशतिमुहूर्त्ताः नक्तंच—' संमुहिममणुस्सा नंते केवइयं कालं विरदिया नववाएां पन्नता ? गोयमा जहन्नेां एगं समयं, नक्कोसेरां चनवीसं मुहुत्ता' तथा विकलानां विक लैंडियाणां हयित्रींदियचतुरिंदियालां तथा श्रमनस्कानां संमूर्तिमतिर्यक्पंचेंदियाणां प्रत्येकं निरंतरमुत्पद्यमानानामुत्पादमधिकृत्यांतरं जघन्यत' एकः समयः, नत्कर्षततर्मुहूर्तः, - द च जगवानार्यश्यामः - ' बेइंदियाणं नंते केव कालं विरहिया नववाएां पन्नता ? गोयमा जहन्ने एवं समयं, नक्कोसेणं अंतोमुहुत्तं, एवं तेईदियचनरिं दियसंमुचिमपंचिंदियतिरिस्कजोलिया य पत्तेयं जहन्नेणं एवं समयं, नक्कोसेणं अंतोमुहुत्तं, तदेवं जीवस्थानेष्वनेकजीवाश्रयमुत्पादमधिकृत्यांतरमुक्तं ॥ ५५ ॥ सांप्रतं तेष्वेव जीवस्थानेषु तदेवांतर मेकजी Jain Education International For Private & Personal Use Only नाग १ ।। २२६ ॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy