SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग १ वाश्रितं प्रतिपिपादयिषुराह ॥ मूलम् ॥-तसबायरसाहारण-असन्नि अपुमाण जो निकालो ॥ सो श्यराणं वि. रहो । एवं हरियेयराणं च ॥ ५६ ॥ व्याख्या-त्रसबादरसाधारणाऽसंझिनपुंसकानां प्रत्येकं यः स्थितिकालः, स यथासंख्यमितरेषां प्रतिपक्षाणां स्थावरसूक्ष्मप्रत्येकशरीरसंझिस्त्रीषु वे. दानामुत्पादमधिकृत्योत्कर्षतो विरहो विरहकालः, श्यमत्र नावना-स्थावरत्नावं परित्यज्य नूयः स्थावरत्नावं प्रतिपद्यमानानामंतरं जघन्यतोतर्मुहूर्त, नत्कर्षतस्त्रसकायस्थितिकालः, स चोत्कर्षतः कतिपयवर्षाधिकसागरोपमसहस्रध्यमानः, तथा सूदमन्नावं परित्यज्याऽन्यत्रोत्पद्य नूयः सूमनावं प्रतिपद्यमानानामंतरं जघन्यतोतर्मुहूर्तमुत्कर्षतो बादरकायस्थितिकालः, स चोत्कर्षतः सप्ततिसागरोपमकोटाकोटीमानः, तथा प्रत्येकशरीरत्वं परित्यज्याऽन्यत्रोत्पद्य नूयः कालांतरे प्रत्येकशरोरत्वं प्रतिपद्यमानानां जघन्यतोतरमंतर्मुहूर्त, नत्कर्षतः साधारण कायस्थितिकालः, स चोत्कर्षतोऽतृतीयपुजलपरावर्त्तमानः, तथा संझिनां संझित्वं परित्य* ज्याऽन्यत्रोत्पद्य नूयः संझित्वमागवतामंतरं जघन्यतोतर्मुहूर्त, नत्कर्षतोऽसंझिकायस्थितिका ॥२२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy