________________
पंचसं
नाग १
वाश्रितं प्रतिपिपादयिषुराह
॥ मूलम् ॥-तसबायरसाहारण-असन्नि अपुमाण जो निकालो ॥ सो श्यराणं वि. रहो । एवं हरियेयराणं च ॥ ५६ ॥ व्याख्या-त्रसबादरसाधारणाऽसंझिनपुंसकानां प्रत्येकं यः स्थितिकालः, स यथासंख्यमितरेषां प्रतिपक्षाणां स्थावरसूक्ष्मप्रत्येकशरीरसंझिस्त्रीषु वे. दानामुत्पादमधिकृत्योत्कर्षतो विरहो विरहकालः, श्यमत्र नावना-स्थावरत्नावं परित्यज्य नूयः स्थावरत्नावं प्रतिपद्यमानानामंतरं जघन्यतोतर्मुहूर्त, नत्कर्षतस्त्रसकायस्थितिकालः, स चोत्कर्षतः कतिपयवर्षाधिकसागरोपमसहस्रध्यमानः, तथा सूदमन्नावं परित्यज्याऽन्यत्रोत्पद्य नूयः सूमनावं प्रतिपद्यमानानामंतरं जघन्यतोतर्मुहूर्तमुत्कर्षतो बादरकायस्थितिकालः, स चोत्कर्षतः सप्ततिसागरोपमकोटाकोटीमानः, तथा प्रत्येकशरीरत्वं परित्यज्याऽन्यत्रोत्पद्य नूयः कालांतरे प्रत्येकशरोरत्वं प्रतिपद्यमानानां जघन्यतोतरमंतर्मुहूर्त, नत्कर्षतः साधारण
कायस्थितिकालः, स चोत्कर्षतोऽतृतीयपुजलपरावर्त्तमानः, तथा संझिनां संझित्वं परित्य* ज्याऽन्यत्रोत्पद्य नूयः संझित्वमागवतामंतरं जघन्यतोतर्मुहूर्त, नत्कर्षतोऽसंझिकायस्थितिका
॥२२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org