SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ नाग । पंचसं लः, स चोत्कर्षतोऽसंख्येयपुजलपरावर्तमानः, असंझी हि संझिव्यतिरिक्तः सर्वोऽप्येकेंडिया- टीका दिरुच्यते, ततो वनस्पतीनामुत्कर्षतो यः कायस्थितिकालोऽसंख्येयपुजलपरावर्त्तप्रमाणः, सो ऽप्यसंझिनः कालः, इत्यसंझिकायस्थितिकालोऽसंख्येयपुमलपरावर्तमानः, ॥२२॥ तथा पुरुषवेदं स्त्रोवेदं वा परित्यज्यान्यत्र वेदांतरे गत्वा नूयः पुरुषवेदं स्त्रीवेदं वा प्रतिप. द्यमानानां, पुरुषवेदस्य स्त्रीवेदस्य चांतरं जघन्यतातर्मुहूर्त, नत्कर्षतो योरप्युत्कृष्टो नपुंसकवेदकायस्थितिकालोऽसंख्येयपुजलपरावर्त्तमानः, न वरं पुरुषवेदचिंतायां स्त्रीवेदकायस्थितिकालाधिकः, स्त्रीवेदचिंतायां पुरुषवेदकायस्थितिकालाधिको मंतव्यः, सूत्रगाथायां तु स्तोकत्वान्नोक्तः, नपुंसकवेदकालापेक्षया स्त्रीवेदकालः पूर्वकौटिपृथक्त्वाभ्यधिकपल्योपमशतप्रमा. गः, पुरुषवेदकालो वा कतिपयवर्षाधिकसागरोपमशतपृथक्त्वमानः स्तोक एव. यहा माथां. ते च शब्दस्याऽनुक्तसमुच्चायकत्वादेतदप्युक्तं वेदितव्यं. तदेवं स्थावरसूदमप्रत्येकशरीरिसंझि* स्त्रीपुरुषवेदानामंतरमुक्तं, संप्रति त्रसबादरसाधारणाऽसंझिनपुंसकवेदानामंतरमनेनैव गाथा पदत्रयगोच्यते-इतरेषां स्थावरसूक्ष्मप्रत्येकशरीरसंझिस्त्रीपुंसवेदानां प्रत्येकं यः कायस्थि व ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy