________________
नाग १
पंचसंतिकालः, स यथासंख्यं त्रसवादरसाधारणाऽसंझिनपुंसकानां विरहकालः, अत्रापीय नावना- - प्रसन्नावं परित्यज्याऽन्यत्र गत्वा नूयस्त्रसत्वमापद्यमानानां जघन्येनांतरमंतर्मुहूर्न, न
। त्कर्षतः स्थावरकायस्थितिकालः, स चावलिकाऽसंख्येयन्नागवार्तसमयराशिप्रमाणाऽसंख्येय॥२२॥ पुजलपरावर्तरूपो ज्ञेयः, तथा बादरत्नावं परित्यज्य सूक्ष्मैकेंश्येिषु मध्ये गत्वा नूयो बादर
नावं प्रतिपद्यमानानामंतरं जघन्यतोतर्मुहूर्न, नत्कर्षतः सूक्ष्मकायस्थितिकालः (ग्रंथाग्रंथ ३००० ) स चोत्कर्षतोऽसंख्येयलोकाकाशप्रदेशराशिप्रतिसमयाऽपहारनिष्पन्नाऽसंख्येयोत्सर्पिएयवसर्पिणीमानः तथा निगोदेषु मध्येऽवस्थानं परित्यज्य प्रत्येकशरीरिषु मध्ये गत्वा नूयः कालांतरे निगोदेषु मध्ये समुत्पद्यमानानामंतरं जघन्यतोतर्मुहूर्तमुत्कर्षत नत्कृष्टः प्रत्येकशरीरकायस्थितिकालोऽसंख्येयलोकाकाशप्रदेशराशिप्रतिसमयापदारनिष्पाद्याऽसंख्येयोत्सर्पिण्य.
वसर्पिणीमानः, तथा असंशित्वं परित्यज्य संझिषु मध्ये गत्वा पुनरप्यसंझित्वं प्रतिपद्यमाना- * नां जघन्यतातरमंतर्मुहूर्ने, नत्कर्षत नत्कृष्टः संझिकालः कतिपयवर्षाधिकसागरोपमशतपृथ.
तवमानः, तथा नपुंसकत्वमपहायान्यत्र वेदांतरे गत्वा नूयोऽपि नपुंसकवेदं गवतामंतरं ज
॥२२ए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org