________________
पंचसं
टीका
॥ २३० ॥
घन्यतोतर्मुहूर्त, नृत्कर्षत उत्कृष्टौ स्त्रीपुरुषवेदकालौ, तत्रोत्कृष्टः स्त्रीवेदकालः पूर्वको टिपृथक्त्वा ऽन्यधिकपब्योपमशतरूपः, पुरुषवेदकालः समधिकसागरोपमशतपृथक्त्वमानः
तथा ' एवं हरियेयराणं च ' एवं पूर्वोक्तप्रकारेण य एकस्य स्थितिकालः, स इतरस्य विरहकाल इत्येवंरूपेण दरितानां वनस्पतीनां इतरेषामवनस्पतीनां विरहो वाच्यः इयमंत्र भावना - वनस्पतित्वं परित्यज्याऽन्यत्र पृथिव्यादिषु गत्वा भूयो वनस्पतित्वं प्रतिपद्यमानानामंतरं जघन्यतातर्मुहूर्त, नत्कर्षत उत्कृष्टो वनस्पतिकाय स्थितिकालोऽसंख्येयलोकाकाशमदेशराशिप्रतिसमयापहारनिर्वृत्ताऽसंख्येयोत्सर्पिण्यवसर्पिलीरूपः तथा इतरेषामवनस्पतीनावनस्पतिज्ञावं परित्यज्य वनस्पतिमध्ये गत्वा भूयोऽप्यवनस्पतित्वं प्रतिपद्यमानानां जघन्यतोंतरमंतर्मुहूर्ते, उत्कर्षत नत्कृष्टो वनस्पतिकालोऽसंख्येय पुजल परावर्तरूपः ' हरियेयरा च' इत्यत्र चशब्दोऽनुक्तसमुच्चयार्थः, तेन सर्वत्रापि जघन्यमंतरमंतर्मुहूर्तमवसेयं तच्च तथैव प्रत्येकं जावितं एवं पंचेंदियालामपंचेंशिय काय स्थितिकालमपंचेंदियालां पंचेंदियकाय स्थितिकालं, तथा मनुष्याणाममनुष्य काय स्थितिकालम मनुष्याणां मनुष्यकाय स्थितिकालं ग्रंथपौ
Jain Education International
For Private & Personal Use Only
भाग १
॥ २३० ॥
www.jainelibrary.org