SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचसं पर्यपर्यालोचनया सम्यक् परित्नाव्योत्कृष्टं विरहकालं स्वयमेवान्निध्यात, जघन्यं सर्वत्रा- - प्यंतर्मुहूर्त. ॥ ५६ ।। तदेवं मनुष्यैकजीवाश्रितमंतरमन्निधाय संप्रति देवगतौ तदाहटीका ॥मूलम् ।।-आईसाणा अमरस्स । अंतरं हीलयं मुहुत्तो ॥ प्रासहसारे अच्चुय॥२३१॥ णुनरविण मास वास नव ।। ५७ ॥ व्याख्या-आईशानात् आईशानं, ईशानदेवलोकं पर्य तीकृत्याऽमरस्य देवस्य स्वदेवनिकायाच्च्युतस्य नूयोऽपि तत्रैवोत्पद्यमानस्य हीनकं जघन्यमंतरं मुदून तरं मुहूर्त, इयमत्र नावना-नवनपतिन्यो व्यंतरेन्यो ज्योति केन्यः सौधर्मकल्पादीशानकल्पाचा व्युत्वा मत्स्यादिषु मध्ये समुत्पद्य सर्वानिः पर्याप्तिन्निः पर्याप्तः, ततस्तीव्रयोपशमन्नावतः समुत्पन्नेन जातिस्मरणादिना पूर्वन्नवं वेदयमानोऽन्येन वा कारणेन 'अचिंत्यत्वाजीवशक्तेः ' धर्मानुषक्तशुजन्नावनां नावयन, नत्पत्त्यनंतरमंतर्मुहूर्तेन मृत्वा नूयस्तस्मिन्नेव स्वदेवनिकाये गलति. तत एवं जघन्यमंतरमंतर्मुहूर्त, नत्कृष्टं त्वंतरं वनस्प- * त्यादिषु पर्यटत वलिकाऽसंख्येयनागर्तिसमयप्रमाणाऽसंख्येयपुजलपरावर्नरूपं, तच्च स्व. यमेव दितीयगाथायां ग्रैवेयकान् यावक्ष्यति, जघन्यं तूच्यते- आसहसार इत्यादि ॥२३१ ।। 12 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy