________________
नाग १
पंचसं 'आसहसारे' इत्यत्र पंचम्यर्थे सप्तमी. नवति च प्राकृतलक्षणवशात्पंचम्यर्थे सप्तमी. य-
दाह पाणिनिः- पंचम्यर्थे सप्तमी ' यथा 'अंतेनरे रमिनमागन राया इति' ततोऽयमर्थः
आसहस्रारात्सनत्कुमारदेवलोकात्सहस्रारदेवलोकं पर्यतीकृत्य य एतेन्यच्युतः, तस्य ॥१३॥ नूयोऽपि स्वकीयदेवलोके यवतो जघन्यमंतरं नव दिनानि, नवसंख्यैहि दिनैर्मनसो जरठत्वा
दतिविशुमाध्यवसायसंन्नवतः संन्नवत्यतिविशुदृष्टेः सतस्तस्य सहस्रारदेवलोकं यावमनं.तथा आनतकल्पादारभ्य यावदच्युतदेवलोकस्तावदेतेभ्यश्च्युतस्य मनुष्येषु मध्ये समागतस्य नूयस्तत्रैव स्वदेवलोके नत्पद्यमानस्य जघन्यमंतरं नव मासाः, नवमासोपचितस्य हि विशिटविशिष्टतराध्यवसायागमनसंन्नवतः संनवत्यच्युतदेवलोकं यावजमनं. तश्रा प्रश्रमौवेयकादारभ्य सर्वार्थसिहमहाधिमानवर्जानि अनुत्तरसुरविमानानि यावदेतेभ्यश्च्युतस्य मनुष्येषु म.
ध्ये समुत्पन्नस्य नूयस्तत्रैव स्वदेवलोके नत्पद्यमानस्य जघन्यमंतरं नव वर्षाणि, नवनिर्दि %2 वर्षेः प्रकृष्टव्य नावचरणप्रतिपत्तिन्नावतः संन्नवत्यनुनरविमानानि यावजमनं. ॥ ५७ ॥ संप्र
त्येतेष्वेव स्थानेषूकृष्टमंतरमाह
॥२३॥
क
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org