SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचसं० टीका ॥ २३३॥ ॥ मूलम् ॥–श्रावरकालुक्कोसो । सबछेबीयन न नववान ॥ दो अयरा विजयाइ-सुर- नरएसुवि याणुमागणं ॥ ५० ॥ व्याख्या-नवौवेयकदेवान् यावत्सर्वत्रापि नूयः स्वदेव. निकाये नत्पद्यमानस्योत्कृष्टमंतरं स्थावरकालः, श्रावलिकाऽसंख्येयनागवर्निसमयराशिप्रमाणाऽसंख्येयपुजलपरावर्तमानः, तथा सर्वार्थसिइमहाविमाने हितीय नत्पादो न नवति, एकावतारत्वात्सर्वार्थसिझमहाविमानवासिनां देवानां. ततस्तत्र जघन्यमुत्कृष्टं चांतरं न किमपि नवतीति नोच्यते. तया विजयादिषु विजयवैजयंतजयंतापराजितषूत्कृष्टमंतरं हे सागरोपमे; विजयादिन्यच्युतो नूयोऽपि यदि विजयादिधूत्पद्यते,, तत नत्कर्षतो मनुष्यसौधर्मादिनवेषु सागरोपमध्यं गमयित्वोत्पद्यते. जीवानिगमे तु नवनवासिन आरन्याऽासहस्राराजघन्यमं. तरमंतर्मुहूर्त, आनतकल्पादारच्याऽासर्वार्थसिक्ष्मदाविमानवर्जशेषविजयादिविमानचतुष्टया हर्षपृथक्त्वं, नत्कर्षत ानतत्रैवेयकात्सर्वत्र वनस्पतिकालो, विजयादिषु तु संख्येयानि सागरोपमाणि; तथा च तद्ग्रंथः-'नवणवासिदेवपुरिसाणं जाव सहस्सारो, ताव जहन्नेणं अंतोमुहुत्तं, नकोसेणं वणस्सश्कालो, आणयदेवपुरिसाणं नंते केवश्यं कालं अंतरं हो? गो ॥२३३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy