SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ पंच टीका ॥३५॥ यमा जहन्नेणं वास पुदुत्तं, नकोसेणं वणस्तकालो, एवं गेवेजदेवपुरिसस्तवि; अणुनरोववा- नाग १ यदेवपुरिसस्स जहन्नेणं वासपुहुत्तं, नकोसेणं संखिजा सागरोवमाई इति ' तत्वं पुनः के वलिनो विदंति. तथा नरकेष्वपि अनेनैवोपमानेन प्रकारेण जघन्यमुत्कृष्टं चांतरं विजानीहि ? तत्र जघन्यं सर्वास्वपि पृथिवीषु प्रत्येकमंतर्मुहूर्त, नत्कर्षतः स्थावरकालोऽमंख्येयपुजलपरावरूपः ॥ ५० ॥ संप्रत्येकजीवाश्रितमेवांतरं गुणस्थानकेषु चिंतयति ॥ मूलम् ।।–पलियासंखो सासा-यणंतर सेसयाण अंतमुहू । मिच्चस्स बेसही। इयराणं पोग्गलाई तो ॥ १ !! व्याख्या-सासादनस्य सासादनन्नावस्यांतरं जघन्यं पच्योपमाऽसंख्यः पढ्योपमाऽसंख्येयनागः, इदमुक्तं नवश्-िइह सासादननावमनुन्नूय नूयोऽपि यदि सासादनन्नावं नजते, तर्हि नियमाजघन्यतोऽपि पख्योपमाऽसंख्येयत्नागेऽतिक्रांते । सति, नाऽर्वाक्, कश्रमेतदवसेयं ? इतिचेकुच्यते-इह सासादननावमासादयति नियमादौ ॥२३॥ पशमिके सम्यक्त्वे वर्तमानो, नान्यथा. सासादनन्नावानुन्नावतश्च मिथ्यात्वं गतोऽवश्यं नूयः सम्यक्त्वमासादयति, षड्विंशति सत्कर्मा सन् करणत्रयपूर्वमौपशमिकं, नान्यः, षड्विंशति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy