SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ पंच[सं० टीका ५ ।। २३४ ॥ सत्कर्मा च वति मिश्रसम्यक्त्व पुंज योरुद्द लितयोः, तदुद्दलना च पब्योपमाऽसंख्येयजागरूपेण कालेन नान्यथा, ततो भूयः सासादनज्ञावप्रतिपत्तेरंतरं जघन्यतोऽपि पब्योपमाऽसंख्येयज्जागः, तथा शेषकाणां मिथ्यादृष्टिसम्यग्मिथ्यादृष्टयविरतप्रमत्ताऽप्रमत्तोपशम लिगता ऽपूर्वकरणाऽनिवृत्तिवादर सूक्ष्मसंपरायोपशांत मोहरूपणां जघन्यमंतर्मुहूर्त, तथाहि- मिथ्यादृष्ट्यादयः स्वं स्वं गुणस्थानकं जघन्यतोंतर्मुहूर्ते गते सति प्रतिपद्यंते, उपशमश्रेण्यंतर्गतानामपूर्व करणादीनां कथमंतर्मुहूर्तमात्र मंतरं ? इति चेदुच्यते - इह सकलोऽप्युपशम कालोतर्मुहूर्त्त प्रमाणः, उपशम (लप्रतिपातानंतरं च भूयोऽपि कश्विदंतर्मुहूर्तानंतरमुपशमश्रेणिं प्रतिपद्यते; अंतर्मुहूर्त्तस्य वाऽसंख्येया जेदाः, ततोऽपि विवदितादपूर्वकरणादि स्थानकादनंतर शेव निवृत्तिवाद र सूक्ष्म संपरायादिगुणस्थानकेषु प्रत्येक मंतर्मुहूर्तमवस्थानेऽपि श्रेणिप्रतिपातानंतरमंतर्मुहूर्तेऽपि च गते भूयः प्रत्येकमांत मदूर्त्तिकानि त्रीणि करणान्यपि यथायोगं कृत्वा विवक्षितम पूर्वकरणादिकं गुणस्थानं प्रतिपद्यमानस्य यदि परिभाव्यते अंतरं तदा तदंतर्मुहूर्त मात्रमेव लभ्यते, नाधिकमिति अथ कस्मादिदाऽपूर्वकरणादय उपश Jain Education International For Private & Personal Use Only भाग १ ॥ २३४ ॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy