________________
पंचसं०
टीका
॥ २३६ ॥
मश्रेण्यंतर्गता विवक्षिताः ? उच्यते - कपक श्रेण्यंतर्गतानां प्रतिपाताऽनावतो भूयः प्रतिपत्त्यनावादंतरा संजवात्, अत एव की मोदसयोगिकेवल्ययोगिकेवलिनामंतरं न चिंतितमसंजवात् न चैकवेलमुपशमश्रेणिं प्रतिपद्य द्वितीयवेलायां रूपकश्रेणिमारभते, एकस्मिन् जवे सूत्राभिप्रायेण श्रेलियाऽमंजवात् ' अन्नयरसोढवऊं एगनवेणं च सवाई' इति वचनप्रामाण्यात्. ततो वैलाइयेऽप्यपूर्वकरणादय उपशमश्रेण्यंतर्गता विवक्षिताः, नत्कृष्टमंतरमादमित्रस्सेत्यादि ' मिथ्यादृष्टेः परित्यक्त मिथ्यात्वस्य नूयस्तन्नावप्रतिपत्तावुत्कृष्टमंतरं हे षट्षष्टी अतराणां सागरोपमालां. कथं द्वेषट्षष्टी सागरोपमाणां ? इति चेडुच्यते कश्चिन्मि थ्यादृष्टिः सम्यक्त्वमासाद्य षट्षष्टिसागरोपमालियावत्सम्यक्त्ववानवतिष्टते, ततस्तदनंतरमंतशतर्मुहूर्तकालं सम्यग्मिथ्यात्वमनुन्नूय नूयोऽपि षट्षष्टिसागरोपमाणि यावत्सम्यक्त्वमनुनवति तत एतदनंतरं कोऽपि महात्मा मुक्तिपदवीमासादयति कोऽपि पुनरधन्यो मिथ्यात्वं प्रतिपद्यते तत्र यो मिथ्यात्वं प्रतिपद्यते, तस्य मिथ्यात्वपरिभ्रंशकालादारत्र्य नूयो मिथ्यात्वं प्रतिपद्यमानस्यांतरं द्वे प्रदूषष्टी सागरोपमाणां भवतः नन्वेवं सम्यग्मिथ्यात्व संबंधिना मु
6
Jain Education International
For Private & Personal Use Only
नाग १
।। २३६ ।। ।
www.jainelibrary.org