SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ पंचसं० नाग १ टीका ॥२३॥ दूर्नेनाधिके हे पट्पष्टी सागरोपमाणां प्राप्येते, तत्कथमधिकृतसूत्रे ते परिपूर्णे नक्ते ? नव्य- ते-स्तोकत्वात्तदंतर्मुहून न विवक्षितमित्यदोषः, तथा इतरेषां सासादनादीनामुपशांतमोहांतानामुत्कृष्टमंतरं पुनलाहीतः किंचिदून पुजलपरावाई. तदेवमुक्तमेकजीवाश्रयं गुणस्थानेष्वं. तरं ॥ एए ॥ सांप्रतं तदेवाऽनेकजीवाश्रयमाह ॥ मूलम् ॥-वासपुहुत्तं नवसाम-गाण विरहो मास खवगाणं ॥ नाणाजीएसु सासाण-मीसाणं पल्लसंखंसो॥६॥ व्याख्या-उपशमकानामुपशमश्रेण्यंतर्गतानामपूर्वकरगादीनामुपशांतमोहांतानां नानाजीवेषु नानाजीवविषयमंतरमुत्कृष्टं वर्षपृथक्त्वं नवति; कि. मुक्तं नवति ? नपशमकेषु जगत्येकदा सर्वथा व्यवचिन्नेषु नूयोऽप्युपशमका नत्कर्षतो वर्ष पृथक्त्वे गते सति प्राप्यते इति. तथा कपकाणां दपक श्रेण्यंतर्गतानामपूर्वकरणादीनां कोण- मोहपर्यंतानां, उपलक्षणमेतत, अयोगिकेवलिनां च, नानाजीवापेक्षया नत्कृष्टमंतरं षण्मा- साः, षण्मासान यावत् सकलेऽपि जीवलोके कदाचित्दपकाः दीगमोहा अयोगिकेवलिनो वा न प्राप्यते इत्यर्थः, तथा सासादनानां मिश्राणां प्रत्येकमुत्कृष्टमंतरं पस्योपमाऽसंख्येय. ॥२३७ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy