SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग १ ॥३३॥ नागं. कदाचित्सर्वस्मिन्नपि लोके पस्योपमाऽसंख्येयत्नागमात्रं यावत् सासादना मिश्रा वा न प्राप्यते इत्यर्थः. मिथ्यादृष्टिअविरतसम्यग्दृष्टिदेशविरतप्रमत्ताऽप्रमत्तसंयतसयोगिकेवलिना सदैव लोके संनवादतरं न नवतीति न प्रतिपादितं ॥६०॥ सांप्रतमविरतसम्यग्दृष्ट्यादिगुणस्थानकेषु प्रतिपत्तिमधिकृत्यांतरं निरूपयति ॥ मूलम् ।।-सम्माई तिनि गुणा । कमेण सग चोद पनर दिणाणि || उम्मास अजोगितं । न कोवि पमिवजए सययं ॥ ६ ॥ व्याख्या-सम्यक्त्वादीनि अविरतसम्यग्दृष्टयादीनि त्रीणि गुणस्थानकानि कदाचित्क्रमशः क्रमेण यथासंख्यं सप्तचतुर्दशपंचदशदिनानियावनिरंतरं न कोऽपि प्रतिपद्यते. श्यमत्र नावना-अविरतसम्यग्दृष्टिगुणस्थानं कदाचित्क. पतः सर्वस्मिन्नपि जीवलोके सप्तदिनानि यावत् न केनापि प्रतिपद्यमानं प्राप्यते, देशविरतिगुणस्थानकं चतुर्दशदिनानि, सर्वविरतिगुणस्थानकं पंचदशदिनानि, अयोगिकेवलिगुणस्थान कं षण्मासान यावदिति. तदेवमुक्तमंतरं, संप्रति नागधारावसरः, तच्चालपबहुत्वहारांतर्गतमि. ति न पृथगुच्यते ॥ ६ ॥ सांप्रतं नावक्षरमाद ॥२३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy