________________
नाग १
पंचसं ॥ मूलम् ॥-सम्माश्चनसु तिय चन । नवसमगुवसंतयाण चन पंच ॥ चनखीलअ- र पुवाणं । तिणि उन्नावावसेसाणं ॥ ६ ॥ व्याख्या-सम्यक्त्वादिषु अविरतसम्यग्दृष्ट्यादि टीका
ध्वप्रमत्तसंयतपय तेषु चतुर्पु गुणस्थानकेषु त्रयश्चत्वारो वा नावा नवंति. तत्र त्रय औदाय॥२३॥ कपारिणामिकझायोपशमिकरूपाः, चतुर्थस्त्वौपशमिकः कायिको वा. तत्रौदयिको यथायोगं
मनुष्यत्वादिका गतिर्वेदः कषाया आहारकत्वमित्यादिरूपः, पारिणामिको नव्यत्वजीवत्वे. कायोपशमिको मतिज्ञानादिज्ञानं, चक्षुर्दर्शनादिदर्शनं, वेदकसम्यक्त्वं, दानादिलब्धिपंचकमि. त्यादिरूपः, दायिकः दायिक सम्यक्त्वं. औपशमिक औपशमिकं सम्यक्त्वं, नवरं दायिक
औपशमिको वा नावो यदा प्रदिप्यते, तदा दायोपशमिकन्नावचिंतायां वेदकसम्यक्त्वं न 1वक्तव्यमिति. तथा उपशमकानामुपशमश्रेण्यंतर्गतानामपूर्वकरणाऽनिवृतिवादरसूक्ष्मसंपरा
याणामुपशांतानामुपशांतमोहानां चत्वारः पंच वा नावाः, तत्र चत्वार औदायिकौपशमिकपारिणामिकदायोपशमिकरूपाः, ते च प्राग्वद् दृष्टव्याः, नवरं सूक्ष्मसंपरायस्यौदायिकन्नावचिंतायां वेदाः कषायाश्च न वक्तव्याः, उपशांतत्वेन तस्य तेषामुदयाऽनावात.
MON
॥२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org