SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ २५० ॥ कायोपशमिकनावचिंतायां तु वेदकस्य सम्यक्त्वं न वक्तव्यं; औपशमिकनाव चिंतायां पुनरौपशमिकं चारित्रमधिकं वक्तव्यमिति यदा पुनः कायिकसम्यग्दृष्टिरुपशमश्रेणिं प्रतिपद्यते, तदा कायिकं सम्यक्त्वमौपशमिकं चारित्रमिति कायिकनावप्रकेपात्पूर्वोक्ताश्चत्वारो जावाः पंच जवंति तथा कीलस्य की मोहस्य अपूर्वाणामपूर्वकरणाऽनिवृत्तिवादर सूक्ष्मसंपरायाणां रूपकथेएयंतर्गतानां चत्वारो जावाः, तेषामौपशमिकनावाऽनावातू अवशेषाणां तु मिथ्यादृष्टिसासादनसम्यग्मिथ्यादृष्टीनां सयोग्ययोगिकेवलिनोश्च त्रयो जावाः, तत्र मि थ्यादृष्टिसासादन सम्यग्मिथ्यादृष्टीनाममी त्रयः, तद्यथा - श्रदयिकः पारिणामिकः कायोपशमिकश्च तत्रौदयिकः प्राग्वत्, पारिणामिको भव्यत्वंजीवत्वे, केषांचिन्मिथ्यादृष्टीनामनव्यत्व जीवत्वे, क्षायोपशमिको मत्यज्ञानश्रुताऽज्ञानविनंगज्ञानदर्शनत्रिकदानादिलब्धिपंचकादिरूपः सयोग्ययोगिकेवलिनोस्त्वमी त्रयः, तद्यथा— श्रदयिकः पारिणामिकः कायिकश्च. तचौदयको मनुष्यत्वादिः, पारिणामिको जन्यत्वजीवत्वे, क्षायिकः केवलज्ञान केवलदर्शनसम्यक्त्वदानादिलब्धिपंचकादिरूपः तदेवं गुणस्थानकेषु चिंतिता जायाः, एतदनुसारेण जीवस्था Jain Education International For Private & Personal Use Only नाग १ ॥ २४० ॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy