SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचसं नेष्वपि स्वयमेव चिंतनीयाः, तत्रायेषु हादशसु जीवस्थानेष्वौदायकवायोपशमिकपारिणा- हीका . मिकरूपं नावत्रयं, तच्च मिथ्यादृष्टयादिगुणस्थानकोक्तमिव नावनीय, एतदेव नावत्रयं सं " झिन्यपि लब्ध्यपर्याप्ते, करणमात्राऽपर्याप्ते तु तस्मिन् वीणसप्तकानां दायिकसम्यक्त्वस्य, ॥२१॥ केषांचिद्देवानामौरशमिकत्वस्यापि संन्नवादौदयिकदायिकक्षायोपशमिकपारिणामिकरूपमौ. पशमिकौदयिककायोपशमिकपारिणामिकरूपं वा नावचतुष्टयमवसेयं, पर्याप्ते तु संझिनि प्रागुक्तेन गुणस्थानकक्रमेण सर्वे नावा नावनीयाः, तदेवमन्निहितं नावहारं ॥ ६२ ।। संप्र- त्यल्पबहुत्वधारमाह ॥ मूलम् ।।-श्रोवा गप्प्रयमणुया । ततो श्छी न तिघणगुणियान ॥ बायरतेनुकाया । तासिमसंखेऊ पजत्ता ॥ ६३ ॥ व्याख्या-स्तोकाः सर्वस्तोका गर्नजमनुष्याः, तेषां संख्ये यकोटीकोटीमात्रप्रमाणत्वात्. ' तत्तो इति' तेन्यो गर्जजमनुष्येभ्यः पुरुषरूपेभ्यः स्त्रियो * मनुष्यरूपास्त्रिघनगुणिताः, त्रयाणां धनस्त्रिघनः सप्तविंशतिः, तेन गुणिताः सप्तविंशतिरू पाधिका इति दृष्टव्यं, नक्तं च वृक्षाचार्यैः-तिगुणा तिरूवअहिया । तिरियाणं इजिया मुणे ॥२१॥ 31 Jain Education International For Private 8 Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy