SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ १०६ ॥ ततोऽयमर्थः - नृत्सर्पिएयवसर्पिणीसमयेषु सर्वेष्वपि अनंतर परंपराविज्ञक्तियां, अनंतर प्रकारेण परंपराप्रकारेण च मृतस्य यावान् कालो जवति, तावान् बादरः कालपुल परावर्त्तः, एतदुक्तं भवति यावता कालेनैको जीवः सर्वानप्युत्सर्पिएयवसर्पिणीसमयान् क्रमेणोत्क्रमेण वा मरणेन व्याप्तान् करोति, तावान्कालविशेषो बादरपुलपरावर्त्तः सूक्ष्मकाल पुद्गलपरा वर्त्तमाह —— सुहुमो न प्रांतरमयस्स ' समस्तेष्वप्युत्सर्पिण्यवसर्पिणीसमयेष्वनंतर मृतस्य, उत्सर्पिणी प्रथमसमयादारभ्य ततः परं क्रमेण मृतस्यैकस्य जीवस्य यावान् कालविशेषो जवति, तावान् सूक्ष्मः सूक्ष्मकाल पुद्गलपरावर्त्तः अत्रापीयं जावना - इहोत्सर्पिणीप्रश्रमसमये कश्विीवो मृत्युमुपागतैः, ततो यदि समयोनविंशतिसागरोकोटी निरतिक्रांता निर्भूयोऽपि स एव जंतुरुत्सर्पिली द्वितीयसमये म्रियते, तदा स द्वितीयः समयो मरणस्पृष्टो गएयते, शेषास्तु समया मरणस्पृष्टा अपि संतो न गएघंते. यदि पुनस्तस्मिन्नुत्सर्पिल द्वितीयसमये न म्रियते, किंतु समयांतरे, तदा सोऽपि न गृह्यते; किंत्वनंतास्वसचिव सर्पिषु गतासु यदोत्सर्पिली द्वितीयसमये एव मरिष्यति तदा समयो गएयते; Jain Education International For Private & Personal Use Only नाग १ ॥ २८६ ॥ www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy