________________
नाग १
का
बति.
पंचसं वर्तमाह-'सुहुमो न असंतरमयस्स ' चतुर्दशरज्ज्वात्मकस्य लोकस्य सर्वेषु प्रदेशेष्वनंत- JA रमृतस्यैकस्य जीवस्य यावान कालविशेषः स तवान् सूक्ष्मः सूक्मक्षेत्रपुद्गलपरावर्तों न
वति. इयमत्र नावना-यद्यपि जीवस्याऽवगाहना जघन्यापि असंख्येयप्रदेशात्मिका नवति, ॥१५॥ तथापि विवक्षिते कस्मिंश्चिद्देशे म्रियमाणस्य विवक्षितः कश्चिदेकः प्रदेशोऽवधिनूतो विवक्ष्य
ते, ततस्तस्मात्प्रदेशादन्यत्र देशांतरे ये नन्नःप्रदेशा मरणेनाऽवाप्यते, ते न गण्यंते, किं त्वनं. तेऽपि काले गते सति, विवक्षितात्प्रदेशादनंतरो यः प्रदेशो मरणेन व्याप्तो नवति, स गण्यते; तस्मादप्यनंतरो यः प्रदेशो मरणेन व्याप्तः स गएयते. एवमानंतर्यपरंपरया यावता कालेन सर्वेऽपि लोकाकाशप्रदेशा मरणेन स्पृष्टा नवंति, तावत्काल विशेषः सूक्ष्मक्षेत्रपुद्गलपरावर्तः, नक्तो वादरसूदमन्नेदन्निनः केत्रपुद्गलपरावर्तः ॥३७॥संप्रति बादरसूक्ष्मन्नेदन्निनं का.
लपुद्गलपरावर्नमाह7 ॥मूलम् ।।-नसप्पिणिसमएसु । अणंतरपरंपराविनतीहि ॥ कालम्मि बायरो सो ।
सुहुमो न अणंतरमयस्स ॥ ३० ॥ व्याख्या-होत्सर्पिणीग्रहणेनाऽवसर्पिण्यप्युपलक्ष्यते,
॥१५॥
Jain Education International
For Private 8 Personal Use Only
www.jainelibrary.org