________________
नाग १
पंचसं० टीका ॥१७॥
एवमानंतर्यप्रकारेण यावता कालेन सर्वेऽप्युत्सर्पिण्यवसर्पिणीसमया मरणव्याप्ता नवंति, ता- वान् काल विशेषः सूदमकालपुद्गलपरावर्त्तः, नक्तो बादरसूदमन्नेदन्निनः कालपुद्गलपरावनैः ॥ ३० ॥ सांप्रतं बादरसूक्ष्मन्नेदन्निनं नावपुद्गलपरावर्तमाह
॥ मूलम् ॥—अणुनागगणेसु । अणंतरपरंपराविनतीहिं ॥ नामि बायरो सो। सु. हुमो सवेसणुकमसो ॥ ३५ ॥ व्याख्या-इहानुन्नागस्थानानि कर्मप्रकृतिसंग्रहाधिकारे बंध. नकरणे अनुनागबंधविचारे 'एकनवसायसमझियस्त । दलियस्स किं रसो तुल्लो' इत्यादिना ग्रंथ्रेन स्वयमेव वक्ष्यति, तानि चाऽसंख्येयलोकाकाशप्रदेशप्रमाणानि. तेषां चानुन्नागस्थानानां निष्पादका ये कषायोदयरूपा अध्यवसायविशेषास्तेऽप्यनुनागस्थानमित्युच्यते, कारणे कार्योपचारात. ते चाऽप्यनुनागबंधाध्यवसाया असंख्येयलोकाकाशप्रदेशप्रमाणाः. सं. प्रत्यक्षरयोजना-अनुनागस्थानेषु अनुन्नागबंधाध्यवसायस्थानेषु असंख्येयलोकाकाशप्रदेशप्रमाणेषु सर्वेष्वपि यावता कालेनैको जीवोऽनंतरपरंपरारूपे ये विनती विनागौ, तान्यामानंतर्येण पारंपर्येण चेत्यर्थः, मृतो नवति, तावान कालविशेषो बादरनावपुद्गलपरावर्तः, कि
॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org