________________
नाग १
पंच मुक्तं नवति ? यावता कालेन क्रमेणोत्क्रमेण वा सर्वेष्वप्यनुनागवंधाध्यवसायस्थानेषु वर्न-
- मानो मृतो नवति, तावत्कालो बादरत्नावपुद्गलपरावतः. सूदमं नावपुद्गलपरावर्त्तमाहटीका
सुहुमो सवे सणुकमसो' सर्वेष्वनुनागबंधाध्यवसायस्थानेष्वनुक्रमशः परिपाट्या यावता ॥१॥ कालेन मृतो नवति, तावत्कालः सूक्ष्मः, सूक्ष्मन्नावपुद्गलपरावतः. श्यमत्र नावना
कश्चिजंतुः सर्वजघन्ये कषायोदयरूपे अध्यवसाये वर्तमानो मृतः, ततो यदि स एव जं.
तुरनंतेऽपि काले गते सति प्रश्रमादनंतरे हितीयेऽध्यवसायस्थाने वर्तमानो म्रियते, तन्मर Sणं गण्यते, न शेषाएयुत्क्रमन्नावीन्यनतान्यपि मरणानि. ततः कालांतरे नयोऽपि यदि किती
यस्मादनंतरे तृतीयेऽध्यवसायस्थाने वर्तमानो म्रियते, तदा तृतीयं मरणं गण्यते. न शेषाएयपांतरालनावीन्यनंतान्यपि मरणानि. एवं क्रमेण सर्वाण्यप्यनुनागबंधाध्यवसायस्थानानि यावता कालेन मरणेन स्पृष्टानि नवंति, तावान् काल विशेषः सूदमन्नावपुद्गलपरावर्तः. इ. ह सर्वापि बादरपुद्गलपरावर्तप्ररूपणा विनेयानां सूक्ष्मपुद्गलपरावर्तप्ररूपणासुखाधिगतिनिमित्तं कृता, न हि कोऽपि बादरपुजलपरावतः क्वचिदपि सिहांतप्रदेशे प्रयोजनवानुपलक्ष्यते,
॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org