SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ नाग १ पंच मुक्तं नवति ? यावता कालेन क्रमेणोत्क्रमेण वा सर्वेष्वप्यनुनागवंधाध्यवसायस्थानेषु वर्न- - मानो मृतो नवति, तावत्कालो बादरत्नावपुद्गलपरावतः. सूदमं नावपुद्गलपरावर्त्तमाहटीका सुहुमो सवे सणुकमसो' सर्वेष्वनुनागबंधाध्यवसायस्थानेष्वनुक्रमशः परिपाट्या यावता ॥१॥ कालेन मृतो नवति, तावत्कालः सूक्ष्मः, सूक्ष्मन्नावपुद्गलपरावतः. श्यमत्र नावना कश्चिजंतुः सर्वजघन्ये कषायोदयरूपे अध्यवसाये वर्तमानो मृतः, ततो यदि स एव जं. तुरनंतेऽपि काले गते सति प्रश्रमादनंतरे हितीयेऽध्यवसायस्थाने वर्तमानो म्रियते, तन्मर Sणं गण्यते, न शेषाएयुत्क्रमन्नावीन्यनतान्यपि मरणानि. ततः कालांतरे नयोऽपि यदि किती यस्मादनंतरे तृतीयेऽध्यवसायस्थाने वर्तमानो म्रियते, तदा तृतीयं मरणं गण्यते. न शेषाएयपांतरालनावीन्यनंतान्यपि मरणानि. एवं क्रमेण सर्वाण्यप्यनुनागबंधाध्यवसायस्थानानि यावता कालेन मरणेन स्पृष्टानि नवंति, तावान् काल विशेषः सूदमन्नावपुद्गलपरावर्तः. इ. ह सर्वापि बादरपुद्गलपरावर्तप्ररूपणा विनेयानां सूक्ष्मपुद्गलपरावर्तप्ररूपणासुखाधिगतिनिमित्तं कृता, न हि कोऽपि बादरपुजलपरावतः क्वचिदपि सिहांतप्रदेशे प्रयोजनवानुपलक्ष्यते, ॥१७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy