________________
नाग १
पंचसं केवलं तस्मिन् प्ररूपिते सति सूक्ष्मपुद्गलपरावर्तः प्ररूप्यमाणो विनेयैः सुखेनाधिगम्यते, इ-
- ति तत्प्ररूपणा क्रियते. तथा इह चतुर्णामपि सूक्ष्मपुद्गलपरावर्तानां परमार्थतो न कश्चिहिटीका
- शेषस्तथापि जीवानिगमादौ पुद्गलपरावतः केत्रतो बाहुल्येन गृहीतः, केत्रतो मार्गणायां ॥१६॥ तस्योपादानात्. तया च तत्सूत्र-जे से साइए सपज्जवसिए मिदिठी, से जहमेणं अं
तोमुहुनं, नकोसेणं अणंतं कालं, अणंताननस्सप्पिणीनसप्पिणीन कालन खेत्तन अवढं पोगलपरियé देसूणमित्यादि' तत इहापि पुद्गलपरावर्त्तग्रहणे त्रिपुद्गलपरावों ग्राह्य इति. तदेवमुक्तमेकजीवस्य मिथ्यादृष्टिगुणस्थानकालमानं ॥ ३ ॥ संप्रति सासादनमिश्रगुणस्थानकयोरौपशमिकसम्यक्त्वस्य दायिकसम्यक्त्वस्य च कालमानमाद
॥ मूलम् ||-श्रावलियाणं उक्कं । समयादारन सासणो हो ॥ मीसुवसम अंतमुहू। खाइयदिछी अयंतहा ॥ ४० ॥ व्याख्या-एकस्मात्समयादारभ्य यावदावलिकानां षट्कं, ॐ तावत्सासादनो नवति, श्यमत्र नावना-एकः सासादनो जीवः पूर्वं गुणस्थानकविचारनि.
र्दिष्टन्यायेन प्राप्तसासादनन्नावः कश्चित्समयमेकमवतिष्टते, अन्यस्तु ौ समयौ,अपरस्तु त्री
॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org