________________
पंचसं
टीका
॥१॥
न समयान; एवं यावत्कोऽपि षमावलिकाः, तत ऊर्ध्वमवश्यं मिथ्यात्वमुपगबति; तत एव- नाग १ मेकस्य जीवस्य सासादनगुणस्थानककालो जघन्यतः समयः प्राप्यते, नत्कर्षतः षडावलि काः, तथा मिश्रोपशमौ मिश्रगुणस्थानकोपशमिकसम्यक्त्वे जघन्यत नत्कर्षतश्चांतर्मुहूर्तप्रमाणे. तथाहि-सम्यग्मिथ्यादृष्टिगुणस्थानकं जघन्यत नत्कर्षतश्चांतर्मुहूर्नप्रमाणं सुप्रसि.ई. ' सम्मामिछादिछी अंतोमुहुनं ' इत्यादिवचनप्रामाण्यात्. केवलं जघन्यपदे तदंतर्मुदत लघु दृष्टव्यं, नत्कृष्टपदे तु तदेव बृहत्तरमिति. औपशमिकसम्यक्त्वमपि प्राथमिकमुपशमश्रेणिसंनवं वा जघन्यत नत्कर्षतश्चांतर्मुहूर्तप्रमाणं. तत्र प्राथमिकमंतर्मुहूर्तप्रमाणं प्रतीतं. तथाहियदि तदानी देशविरत्यादिकमपि स्पृशति, तथापि तस्यांतर्मुहर्तमेव कालं यावदवस्थानं, ततः परं कायोपशमिकसम्यक्त्वन्नावात्. देशविरत्यादिप्रतिपत्त्यन्नावे तु कोऽपि सासादनन्नावंग गति, कोऽपि कायोपशमिकं सम्यक्त्वं. नपशमश्रेणिसंनवमप्यौपशमिकं सम्यक्त्वमांतौ- रए॥ दुर्तिकमुपशमश्रेणेरंतर्मुहूर्तप्रमाणत्वात. तथा दायिकदृष्टिः कायिकसम्यग्दृष्टिरनंताक्ष अनंतकालं यावन्नति. कायिकं हि सम्यक्त्वं प्रादुर्भूतं न कदाचिदप्यपैति, जीवस्य तथास्वनात्वात्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org