SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ नाग' पंचसंततस्तत्सम्यक्त्ववान सकलमपि पर्यवसित कालं यावनवति. ॥ ४० ॥ ॥ मूलम् ॥–वेयग अविरयसम्मो । तेत्तीसयराइं सारेगाई ॥ अंतमुहुत्तान । पुवकोटीका मीदेसोन देसूणा ॥४१॥ व्याख्या-वेदकाऽविरतसम्यग्दृष्टिः कायोपशमिकाऽविरतसम्यरए॥ ग्दृष्टिर्जघन्यतोतर्मुहू यावनवति, ततोतर्मुहूर्तादारभ्य तावल्लन्यते, यावदुत्कर्षतस्त्रयस्त्रिंशत् सागरोपमाणि सातिरेकाणि नवंति, कथं सातिरेकाणि त्रयस्त्रिंशत्सागरोपमाणि यावदकाऽविरतसम्यग्दृष्टिलन्यते? इति चेकुच्यते-इह कश्चिदितः स्थानान्कृष्टस्थितिष्वनुत्तरविमा. नेषूत्पन्नः, तत्र चाऽविरतसम्यग्दृष्टित्वेन त्रयस्त्रिंशत्सागरोपमाणि स्थितिः, ततस्तस्मात्स्थानाच्युत्वाऽत्राप्यायातो यावदद्यापि सर्वविरत्यादिकं न प्रतिपद्यते, तावदविरत एवेत्येकस्य वेद. काऽविरतसम्यग्दृष्टेर्मनुष्यत्नवसंबाद इति कतिपयवर्षाधिकानि त्रयस्त्रिंशत्सागरोपमाणि प्राप्यंते. तथा 'पुवकोमिदेसोनदेसूणा' देशसंयतः पुनः, तुर्वाक्यन्नेदे, उक्तं च–'तुः स्यानदेऽ. वधारणे' जघन्यतोतर्मुहूर्नमुत्कर्षतो देशोना पूर्वकोटी. तत्रांतर्मुहूर्त नावना इयं-कोऽप्यविरतादिरंतर्मुहूर्तमेकं देशविरतिं प्रतिपद्य, पुनरप्यविरतादित्वमेव प्रतिपद्यते. देशोनपूर्वकोटि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy