SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ नाग र ॥१३॥ पंचसं० क्षुर्दर्शनं. अवधिरेव दर्शनं रूपिसामान्यग्रहणमवधिदर्शनं. केवलमेव सकलजगन्नाविवस्तुसा- I मान्यपरिवेदरूपं दर्शनं केवलदर्शनंतेदेवमुक्ता नपयोगा अपि. संप्रत्येतेषामेव योगोपयोगाटीका नां जीवस्थानेषु मार्गणा वक्तव्या. तानि च जीवस्थानानि चतुर्दश. तद्यथा-सूदमबादर॥ नेदन्निन्ना एकेंझ्यिाः , दीडियाः, त्रीश्यिाः, चतुरिंडियाः, असंझिसंझिनेदाश्च पंचेंडियाः, एते न च सर्वेऽपि प्रत्येकमपर्याप्ताः पर्याप्ताश्च. तत्र यद्यप्यमूनि जीवस्थानान्यग्रे स्वयमेवाचार्या व. यंति, तथाप्यत्रापि सोपयोगानीति कृत्वा व्याख्यायंते-तत्र एकं स्पर्शनलक्षणमिश्यिं येषां ते एकेंशियाः, पृश्रिव्यंबुतेजोवायुवनस्पतयः, ते प्रत्येक हिधा, सूदमा बादराश्च. तत्र सूमनामकर्मोदयात्सूक्ष्माः सकललोकव्यापिनः, वादरनामकर्मोदयाहादरा लोकप्रतिनियतदेशवर्तिनः तथा हे स्पर्शनरसनलकणेड़िये येषां ते घीडियाः, शंखशुक्तिकाचंदनककपर्दकजलूकाकृमिगं. - मोलकपूतरकादयः। ____ तथा त्रीणि स्पर्शनरसनघ्राणलक्षणानि इश्यिाणि येषां ते त्रीशियाः, यूकामत्कुणगईने. गोपककुंथुमत्कोटपिपीलिकोपदेहिकाकर्षासास्थिकत्रपुसबीजकतुंबुरूकादयः । चत्वारि स्प Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600027
Book TitlePanchsangraha Tika Part_1
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages368
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy